________________
३६४
अमरकोषः ।
[ तृतीयकाण्डे
-१ अथास्त्रियाम् ।। ८०॥ अन्तो जघन्यं चरममन्त्यपाश्चात्त्यपश्चिमाः । २ मोघं निरर्थकं ३ स्पष्टं स्फुटं प्रत्यक्तमुल्वणम् ।। ८१ ॥ ४ साधारणं तु सामान्य ५ मेकाको 'त्येक एककः । ६ भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ।। ८२॥ ७ उच्चावचं नैकभेद ८ मुच्चण्डमविलम्बितम् । ९ अरुन्तुदं तु मर्मस्पृक
१ अन्तः ( पु न), जघन्यम् , चरमम् , अन्त्यः, पाश्चात्यः, पश्चिमः ( + अन्तिमः । ५ त्रि), 'अन्त (आखीर) वाले' के ६ नाम हैं।
२ मोघम् , निरर्थकम् (२ त्रि ), 'निष्फल, बेकाम' के २ नाम हैं ।
३ स्पष्टम् (+ विस्पष्टम्), स्फुटम् ( + प्रस्फुटम् ), प्रध्यक्तम् ( + व्य. कम् ), उल्बणम् (४ त्रि), 'स्पष्ट' के ४ नाम हैं। (किसीके मतसे 'स्पष्टम् , स्फुटम्' ये २ नाम 'स्पष्ट' के और 'प्रव्यक्तम् , उल्बणम्' ये २ नाम 'खुलासा, साफ' के हैं)॥
४ साधारणम् , सामान्यम् (२ त्रि), 'साधारण, मामूली' के २ नाम हैं ।
५ एकाकी ( = एकाकिन् ), एकः, एककः, (+ एकलः । ३ त्रि), 'अकेले' के ३ नाम हैं ।
६ भिन्नः ( भिन्नके पर्यायवाचक सब शब्द ), अन्यतरः ( + एकतरः), एकः, स्वः, अन्यः, इतरः ( ६ त्रि), 'भिन्न, दसरे, अलग' के ६ नाम हैं ।
७ उच्चावचम् , नेकभेदम् (२ त्रि), 'अनेक कारवाले के २ नाम हैं ।
८ उच्चण्डम् , अविलम्बितम् ( + अविलम्वयम् । २ त्रि), जल्दबाज, शीघ्रता करने वाले' के २ नाम हैं।
९ अरुन्तुदः, मर्मस्पृक् ( = मर्मस्पृश् । २ त्रि), 'मर्मस्थाको पीड़ा देनेवाले' के २ नाम हैं ॥
१. एकलः' इति पाठान्तरम् ॥ २. 'एकतरः' इति पाठान्तरम् ॥ ३. 'नैकभेदमुच्चण्डमविलम्बनम्' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org