________________
३६५
acco
on
विशेष्यनिघ्नवर्गः १] मणिप्रभाव्याख्यासहितः ।
-१ अबाधं तु निरर्गलम् ॥ ८३ ॥ २ प्रसव्यं प्रतिकूलं स्यादपसव्यमपटु च। ३ वामंशरीरंसव्यस्या . वपसण्यं तु दक्षिणम् ।। ८४ ।। ५ संकटं ना तु संबाधः ६ कलिलं गहनं समे । ७ सकीर्ण संकुलाकीणे ८ मुण्डितं परिवापितम्।। ८५ ।। ९ 'ग्रन्थितं संदितं हब्धं --
१ अबाधम् , निरर्गलम् (+ उद्दामम् , उच्छृङ्खलम् , निरङ्कुशम् । २ त्रि), 'अबाध' अर्थात् 'बिना रोक-टोकवाले' के २ नाम हैं ।
२ प्रसव्यम् , प्रतिकूलम् , अपसव्यम् , अपष्टु ( + अपष्टुरम् , विलोमम् , प्रतीपम् , विपरीतम् । ४ त्रि), 'प्रतिकूल, उलटा' के ४ नाम हैं ।
३ सव्यम् (त्रि), 'शरीरके वाम भाग' का १ नाम है ॥ . ४ अपसव्यम् ( त्रि), 'शरीरके दाहिने भाग' का १ नाम है। ___ ५ संकटम् (त्रि), संबाधः (नि० पु), 'तक रास्ता, या गली आदि' के २ नाम हैं ।
६ कलिलम् , गहनम् (२ त्रि), 'दुष्प्रवेश्य (मुश्किलसे प्रवेश करने योग्य ) रास्ता, गली' जङ्गल आदि' के २ नाम हैं ॥
७ संकीर्णम् (+ कीर्णम्), संकुलम् (+ आकुलम्), आकीर्णम् (३ त्रि), 'सभा, देवदर्शन या मेले आदिके कारण मनुष्य आदिसे ठसाठस भरे हुए स्थान आदि' के ३ नाम हैं। ('किसी २ के मतसे 'कलिलम् , .... ' ५ नाम और किसीके मतसे 'संकटम् ,''....' ७ नाम एकार्थक हैं)॥
८ मुण्डितम् , परिवापितम् (२ त्रि), 'मुण्डित' अर्थात् 'मुण्डन किये हुए के २ नाम हैं । ___९ ग्रन्धितम् ( + गुन्थितम् , ग्रथितम् ), संदितम् ( + गुम्फितम् ), दृब्धम् (३ त्रि), 'गुथी हुई माता आदि' के ३ नाम हैं ।
१. अत्र-"ग्रन्थितम्' इत्यपि पाठः । 'गुम्फितं गुफितं चे'त्यपि पाठः" इति महे० । "ग्रन्थितम्, इति कचित्' - इति पीयूषव्याख्या !-'मवितं मर्दितम् , इति पाठे 'मृद क्षोदे' अनेकार्थत्वाद्ग्रन्थने' इति स्वामी, इति मुकुट" इति दाधिमथाः । किन्तु मुकुटोक्तं क्षी० स्वा० वचनं तट्टीकायां नोपलभ्यत इत्यवधेयम् ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org