________________
विशेष्यनिघ्नवर्गः १] मणिप्रभाव्याख्यासहितः ।
१ प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ नूत्नश्ध २ सुकुमारं तु कोमलं मृदुलं मृदु । ३ अन्वगन्वक्षमनुगेऽनुपदं वलीबमव्ययम् ॥ ७८ ॥ ४ प्रत्यक्षे' स्यादैन्द्रियक ५ मप्रत्यक्षमतीन्द्रियम् । ६ एकतानोऽनन्यवृत्तिरेका काय नावपि अप्येकसर्ग एकाग्रयोऽप्येकायनगतोऽपि सः । ७ पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या
।। ७९ ।।
३३३
१ प्रत्यग्रः, अभिनवः, नव्यः, नवीनः, नूतनः, नवः, नूत्नः ( ७ त्रि ), 'नवीन, नये' के ७ नाम हैं ॥
२ सुकुमारम्, कोमलम्, मृदुलम, मृदु ( ४ त्रि), 'कोमल, मुलायम' के नाम हैं ॥
३ अन्वक्, अन्वक्षम्, अनुगम्, अनुपदम् ( महे० के मतसे ४ नपुंसक तथा अव्यय और क्षी० स्वा० के मतसे 'अन्वक्, अन्वक्ष, अनुपद' ये ३ अव्यय और 'अन्वक्ष, अनुपद' ये २ नपुंसक ), 'बाद पीछे' के ४ नाम हैं ॥
४ प्रत्यक्षम् ( + समक्षम् ), ऐन्द्रियकम् ( २ त्रि), 'इन्द्रिय से ग्राह्य ( ग्रहण करने योग्य )' के २ नाम हैं । ( 'जैसे- 'कर्णेन्द्रियका ग्राह्य शब्द, नेन्द्रका ग्राह्य घटपटादिका रूप, ' ) ॥
५ अप्रत्यक्षम् ( + अनध्यत्तम्, अत्यध्यक्षम् ), अतीन्द्रियम् ( २ त्रि ), 'इन्द्रिय से अग्राह्य ( नहीं ग्रहण करने योग्य ), के २ नाम हैं । ( जैसे... परमाणु, ) #
...g
६ एकतानः, अनन्यवृत्तिः एकाग्रः ( + ऐकाग्रः ), एकायनः, एकसर्गः, एकाग्रथः, एकायनगतः ( ७ त्रि), 'एकान' के ७ नाम हैं ॥
७ आदिः (नि० पु), पूर्वः, पौरस्त्यः, प्रथमः, आद्यः ( + आदिमः, अग्रथः, अग्रिमः, अग्रीयः । ४ त्रि ), 'पहला, प्रथम' के ५ नाम हैं ॥
१. 'स्यादैन्द्रियकमनध्यक्षमतीन्द्रियम्' इति - मत्यध्यक्षमतीन्द्रियम्' इति च पाठान्तरे ॥ २. - वृत्तिरैकायैकाय नावपि' इति पाठान्तरम् !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org