________________
३६२
अमरकोषः ।
-१ स्थावरो जङ्गमेतरः ॥ ७३ ॥
२ चरिष्णु जङ्गमचरं श्रसमिक्षं चराचरम् । ३ चलनं कम्पनं कम्प्र ४ चलं लोलं चलाचलम् ॥ ७४ ॥ चश्चलं तरलं चैव चैव पारिप्लवपरिप्लवे ।
५ अतिरिक्तः समधिको ६ दृढसन्धिस्तु संहतः ॥ ७५ ॥ ७ 'कर्कशं कठिनं करं कठोरं निष्ठुरं दृडम् ।
जरठं मूर्त्तिमम्मूर्त्त ८ प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ ९ पुराणे प्रतनप्रनपुरातनचिरन्तनाः
।
१ स्थावरः, जङ्गमेतरः ( २ त्रि ), 'स्थावर ( नहीं चलनेवाले ) पहाड़, पेड़, लता आदि' के २ नाम हैं ॥
२ चरिष्णु, जङ्गमम्, चरम्, त्रसम, इङ्गम्, चराचरम् ( ३ त्रि ), 'चल ( चलने-फिरनेवाले ) मनुष्य, पशु-पक्षी, कीटपतङ्ग आदि' के ६
नाम हैं ॥
३ चलनम्, कम्पनम्, कम्प्रम् (३ त्रि), महे० के मतसे 'काँपने ( हिलने) वाले' के ३ नाम हैं ॥
४ चलम्, लोलम्, चलाचलम्, चञ्चलम्, तरलम्, पारिप्लवम्, परिप्लवम् (७ त्रि), महे० के मत से 'चल' अर्थात् 'चलनेवाले' के ७ नाम हैं । ( भा० दी० के मत से 'चलनम् १० नाम 'चल' के हैं ॥
५ अतिरिक्तः, समधिकः ( २ त्रि ), 'अतिरिक्त फालतू' के २ नाम हैं | ६ दृढसन्धिः, संहतः ( २ त्र ), 'अच्छी तरह मिले या जुटे हुए' के २ नाम हैं ।
७ कर्कशम् (+ कक्खटम्, खक्खटम् ), कठिनम्, क्रूरम, कठोरम्, निष्ठुरम्, हम, जठरम्, मूर्त्तिमत्, मूर्त्तम् (९ त्रि ), 'कठोर, कड़े' के ९ नाम हैं ॥ 'बढ़े हुए' के ३ नाम हैं | प्रत्नम्, पुरातनम् चिरन्तनम् (५ त्रि), 'प्राचीन,
एधितम् ( ३ त्रि),
८ प्रवृद्धम्, प्रौढम् ९ पुराणम्, प्रतनम् पुराने' के ५ नाम हैं ॥
"
Jain Education International
| तृतीय काण्डे -
"
१. 'स्खक्खट' इति 'कक्खर्ट' इति च पाठान्तरे ॥
,
For Private & Personal Use Only
www.jainelibrary.org