________________
विशेष्यनिघ्नवर्गः १ ] मणिप्रभाव्याख्यासहितः ।
-१ बन्धुरंतून्नतानतम् ॥ ६९ ॥ २ उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुझे ३ ऽथ वामने ।
न्यड्नीचखर्वहस्वाः स्यु ४ रवाग्रेऽवनतानतम् ॥ ७० ॥ ५ अरालं त्रुजिनं जिह्ममूपिमत्कुश्चितं नतम् ।
आविद्धं कुटिलं भुग्नं वेल्लितं चक्रमित्यपि ।। ७१ ।। ६ ऋजावलिमप्रगुणौ ७ व्यस्ते त्वगुणाकुलो ।
शाश्वतस्तु ध्रुवो नित्यतदातन सनातनाः ॥ ७२ ।। स्थाम्नुः स्थिरतरः स्थेयानेकरूपतया तु यः। कालव्यापी स कूटस्थ:
१ बन्धुरम् ( + बन्धुरम् ), उन्नतानतम् ( २ त्रि), 'ऊँचखाल, ऊँचेनीचे' के २ नाम हैं।
२ उच्चः, प्रांशुः, उन्नतः, उदग्रः, उच्छ्रितः, तुङ्गः ( + उत्तुङ्गः, उद्धरः। ६ त्रि), 'ऊँचे' के ६ नाम हैं ॥
३ वामनः, न्यङ ( = न्यच ), नीचः, खर्वः, द्वस्वः (५ त्रि), 'वामन, नीचे, छोटे' के ५ नाम हैं ।
४ अवाग्रम् , अवनतम् , आनतम् (३ त्रि), 'नीचे की ओर झुके हुए' के ३ नाम हैं ॥ ___ ५ अरालम् , वृजिनम् , जिह्मम्, उर्मिमत् , कुञ्चितम् , नतम् , आविद्धम. कुटिलम् , भुग्नम् , वेल्लितम् , वक्रम् ( + भङ्गुरम् । ११ त्रि), 'टेढे' के ११ नाम हैं ।
६ ऋजुः, अजिह्मः, प्रगुणः (३ त्रि), 'सीधे' के ३ नाम हैं । ७ व्यस्तः,अप्रगुणः, आकुलः ६३ त्रि), धबड़ाये हुए, आकुल' के ३ नाम हैं।
८ शाश्वतः (+ शाश्वतिकः ), ध्रुवः, नित्य , सदातनः, सनातनः (५ त्रि), 'नित्य' अर्थात् 'सर्वदा स्थिर रहनेवाले के ५ नाम हैं ॥
९ स्थास्नुः, स्थिरतरः, स्थेयान् ( = स्थेयस् । ३ त्रि), 'अत्यन्त स्थिर' के ३ नाम हैं ।।
१० कूटस्थः (त्रि), 'सदा एक समान रहनेवाले' ( आकाश, आत्मा आदि) का १ नाम है ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org