________________
३१०
अमरकोषः ।
[ तृतीयकाण्डे १ घने निरन्तरं सान्द्रं २ पेलवं विरलं तनु । ३ समीपे निकटासम्नसन्निकृष्टसनीडवत् ॥६६ ।। 'सदेशाभ्याशसविधसमर्यादसवेशवत् 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥ ४ संसक्त त्व्य वहितमपदान्तरमित्यपि । ५ नेदिष्ठमन्तिकतमं ६ स्याद् दूरं विप्रकृष्टकम् ॥ ६८ ॥ ७ दवीयश्च दविष्ठं च सुदूरं ८ दीर्घमायतम् । ९ वर्तुलं निस्तलं वृत्तं
१ घनम् , निरन्तरम् , सान्द्रम् (३ त्रि), 'घन गझिन' के ३ नाम हैं।
२ पेलवम् , विरलम् , तनु (३ त्रि) विरल, फरक २ वाले' में ३ नाम हैं।
३ समीपः, निकटः, आसन्नः, सन्निकृष्टः, सनीडः, सदेशः, अभ्याशः (+ अभ्यासः), सविधः, समर्यादः, सवेशः, उपकण्ठः, अन्तिकः, अभ्यर्णः, अभ्यग्रः (१४ त्रि), अभितः (अव्य०), 'समीप, नजदीक' के १५ नाम हैं ।
४ संसक्तम् , अव्यवहितम् , अपदान्तरम् ( + अपटान्तरम् (३ त्रि), 'सटे ( मिले) हुए' के ३ नाम हैं ।
५ नेदिष्टम् ( + नेदीयः = नेदीयस् ), अन्तिकतमम् (२ त्रि), 'बहुत समीपवाले' के २ नाम हैं।
६ दूरम्, विप्रकृष्टकम् (+ विप्रकृष्टम् । २ त्रि), 'दूरवाले' के २ नाम हैं ।
७ दवीयः (दवीयस्), दविष्टम् , सुदूरम् ( ३ त्रि ), 'बहुत दूरवाले' के ३ नाम हैं।
८ दीर्घम् , आयतम् (२ त्रि), 'लम्बे' के २ नाम हैं । ९ वर्सलम् , निस्तलम्, वृत्तम् (३ त्रि), गोलाकार' के ३ नाम हैं ।
१. 'सदेशाभ्याससविध-' इति पाठान्तरम् ।। २. 'उपकण्ठान्तिकाम्यर्णाभ्यग्राभिपतिता यमी' इति पाठान्तरम् ।।
३. 'त्वम्यवहितमपटान्तरमित्यपि' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org