________________
३८६
विशेष्यनिघ्नवर्गः १] मणिप्रभाब्याख्यासहितः ।
स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः । १ अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ।। ६२॥ २ प्रभूतं प्रचुरं भाज्यमदन बहुलं बहु ।
'पुरुहू: पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ।। ६३ ।। ३ परः शताद्यास्ते येषां परा संख्या शतादिकात् । ४ गणनीये तु गणेयं ५ संख्यात गणित ६ मथ समं सर्वम् ॥ ६ ॥ विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।
"समप्रं सकलं पूर्णमखण्डं स्यादनूनके ॥६५॥ ( + त्रुटी। २ नि० स्त्री), लवः, लेशः, क्णः, अनुः (३ नि० पु), 'पतले' के ११ नाम हैं। ('भा० दी० के मत से 'स्तोकः,...' १४ नाम 'सूक्ष्म
५ अत्यल्पम् (भा० दी०), अल्पिष्ठम् , अल्पीयः ( = अल्पीयस्) कनीयः ( = कनीयस), अणोयः ( = अणीयस्। ५ त्रि), 'बहुत काम' के ५ नाम हैं ॥
२ प्रभूतम् , प्रचुरम् , प्राज्यम् , अदभ्रम , बहुलम् , बहु, पुरुहूः ( + पुरुहम , पुरहम् ), पुरु, भूयिष्ठम् , स्फारम् ( + स्फिरम् ), भूयः (= भूयस) भूरि ( १२ त्रि), 'बहुत' काफी' के १२ नाम हैं।
३ परःशतम् (त्रि), आदि (परःसहस्त्रम् , परोऽयुतम् , परोलक्षम्,...), 'सो आदि ( हजार, दश हजार, लाख,... ...) से अधिक' का १ नाम है॥
४ गणनीयम् , गणेयम् (१ त्रि), 'गिन्ती करने योग्य पदार्थ के २ नाम हैं।
५ संख्यातम् , गणितम् (२ त्रि), 'गिने हुए' के २ नाम हैं ॥
६ समम् ( 'यह केवल इसी सम्पूर्ण अर्थ में सर्वनामसंज्ञक हैं' ) सर्वम् , विश्वम् , अशेपम् , कृत्स्नम् , समस्तम् , निखिलम् , अखिलम् , निःशेषम् , समग्रम् , सकलम् , पूर्णम् ( + पूर्वम् ), अखण्डम् , अनूनकम् ( + अनूनम् । १४ त्रि), 'सम्पूर्ण पूरे समूचे' के १४ नाम हैं ॥
१. 'पूरुहु पुरु' इति 'पुरुहं पुरु' इति च पाठान्तरे ।। १. 'समप्रसकलाखण्डपूर्वादि स्यादनूनके इति क्षी० स्वा० पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org