________________
३८८ अमरकोषः।
[तृतीयकाण्डे१ स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।
सिहशार्दूलनागाद्याः पुंसि 'श्रेष्ठार्थगोचराः ।। ५६ ।। २ अप्रानन्यं दयहीने छे अप्रधानोपसर्जने । ३ विशङ्कट पृथु बृहद्विशालं पृथुलं महत् ।। ६० ।।
वड्रोरुविपुलं ४ पीनपीनी तु स्थूलपीवरे । ५ स्तोकाल्पक्षुल्लकाः ६ सूक्ष्म श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥
'बहुत शोभनेवाले के ५ नान हैं । ( अन्याचार्यों के मतसे प्रधानम् ,...... २१ नाम 'शोमन' के हैं)।
१ व्याघ्रः, पुङ्गवः, ऋषभः, कुञ्जरः, सिंह, शार्दूलः, नागः ( ७ पु), आदि ( + मुखः,... ... | पु,) 'उत्तरपद् (शब्द के आगे) में रहनेपर पूर्व शब्द के श्रेष्ठार्थ को कहते हैं। ('जैस्ने ----- नरव्याघ्रः, नरपुङ्गवः, पुरुषर्पा,.) यहाँपर 'नर' शब्दके बाद में ध्यान और पुङ्गव' शब्द, तथा 'पुरुष' शब्द बाद में 'ऋषम' शब्द है, अतः 'जर में श्रेष्ठ, पुरुषों में श्रेष्ट' यह अर्थ होता है' )॥
२ अप्राग्रयम् ( + उपागम् । त्रि) अप्रधानम् उपसर्जनम् ( २ नि० न). 'अप्रधान' के २ नाम हैं ॥
३ विशङ्कटम् , पृथु, बृहत् , विशालम् , पृथुलम् , महत्, वडम् , उरु, विपुलम् (९ त्रि), 'बड़े विशाल' के ९ नाम हैं ॥
४ पीनम् , पीव ( = पीवन् ), स्थूलम् , पीवरम् (४ न ), 'मोटे' के ४ नाम हैं।
५ स्तोकः, अल्पः, क्षुल्लकः ( ३ त्रि), 'थोड़े' के ३ नाम हैं ॥ ६ सूक्ष्मम् , श्लक्ष्णम् , दभ्रम् , कृशम् , तनु, (५ त्रि), मात्रा, त्रुटिः
१. 'श्रेष्ठार्थवाचकाः' इति पाठान्तरम् ॥
२. 'वर्य प्रधानं युक्तमनुत्तमं सत्तमं प्रवहणं च इति नाममालायां ( सत्तमस्य)। 'अग्रं प्रापहरं श्रेष्ठं मुख्यवर्यप्रबईणम्' इति त्रिकाण्डशेषे च श्रेष्ठस्य पाठात एकविंशतिरेव शोमनस्य' इत्यन्ये' इति भा०दी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org