________________
विशेष्यनिघ्नवर्गः १] मणिप्रभाव्याख्यासहितः ।
समाः ॥ ५४ ॥
कुपूयकुत्सितावद्यखेटगाणकाः १ मलीमलं तु मलिनं कश्चरं मलदूषितम् । २. पूतं पवित्रं मेध्यं व ३ वोधं तु' विमलार्थकम् ।। ५५ ।। ४ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ।
५ असारं फल्गु ६ शून्यं तुशिकं तुच्छरिक्तके ।। ५६ ।। ७ क्लीये प्रधानं प्रमुख प्रवेकानुत्तमोत्तमाः । प्रवर्दोऽनवरार्ध्यवत् ॥ ५७ ॥
मुख्यवर्यवरेण्याच
परार्ध्यायाग्रहप्राययात्रचाग्रीयमग्रियम्
1
८ श्रेयाश्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥
टः, गर्ह्यः, अगकः ( + आणकः । १३ त्रि ) 'खराब नीच' के १३ नाम हैं ॥ १ मलीमसम्, मलिनम् ( + स्लानम् ), कच्चरम्, मलदूषितम् ( + कश्म लम् । ४ त्रि), मैले गन्दे' के नाम हैं ॥
२ पूतम्, पवित्रम्, मेध्यम् ( + पावनम् । ३ त्रि), 'पवित्र' के ३ नाम हैं ॥ ३ वीम, विमलार्थकम् ( + विमलात्मकम् भा० दी० २ त्रि), 'स्वभा
वतः पवित्र' के २ नाम हैं ॥ ( यथा - तीर्थजल, अग्नि,
) ॥
४ निर्णिक्तम्, शोधितम् मृष्टम् निःशोध्यम्, अनवस्करम् ( ५ त्र ), 'साफ किये हुए' के २ नाम हैं ॥
"
=
1
·
५ असारम् फल्गु (२ त्रि), 'निर्बल, निस्तत्त्व निःसार' के २ नाम हैं ॥ ६ शून्यम् ( + शुन्यम् ) वशिक्रम्, तुच्छम् रिक्तकम् ( + रिक्तम् ४ । त्रि ), 'तुच्छ खाली' के ४ नाम हैं ॥
Jain Education International
३८०
"
७ प्रधानम् (नि० न ), प्रमुखः, प्रवेकः, अनुत्तमः, उत्तमः, मुख्यः, वर्यः, वरेण्यः, प्रवहः, अनवरार्ध्यः, परार्ध्यः, अग्रः, प्राग्रहरः, प्राग्रथः, अग्रचः, अग्रीयः, अग्रियः ( १६ त्र ), 'मुखिया प्रधान' के १७ नाम हैं ॥
८ श्रेयान् (
श्रेयस् ), श्रेष्ठः, पुष्कलः, सत्तमः, अतिशोभनः ( ५ त्रि )
१. विमलात्मकम्' इति पाठान्तरम् ॥
For Private & Personal Use Only
www.jainelibrary.org