________________
३८६
अमरकोषः
- १ उद्भिदुद्भिजमुद्भिदम् ॥ ५१ ॥
२ सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोशं मञ्जु मञ्जुलम् ॥ ५२ ॥ ३ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । ४ अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ निकृष्ट प्रतिकृष्टशर्वरेफयाध्यायमाधमाः
उडित ( उहि ), उद्भिजल ( २ ), भिम (न ) 'पेड़, लता, झाड़ी, घास आदि पौधों के नाम हैं ||
J
,
२ सुन्दरम् रुचिरम्, चार, सुषम, साधु, शोभनम् भान्तम्, मनोरमम ( + मनोहरम् ), रुच्यम्, भनोज्ञम, सन्जु, मन्जुलम् ( + मनोहारि = मनोहारिन्, हारि = हारिन्, वल्गु, अभिरामम् बन्धुरम् । १२ त्रि ), 'सुन्दर, मनोहर' के १२ नाम है ॥
[ तृतीय काण्डे
}
३ आसेचनकम् ( + असेचनकम् । त्रि), 'जिसके देखते रहने से मन तृप्त नहीं हो ऐसे अत्यन्त सुन्दर पदार्थ' का १ नाम है ॥
४ अभीष्टम्, अभीप्सितम् हृद्यम्, दयितम्, वल्लभम् प्रियम् ( ६ त्रि ), 'प्रिय, अभीष्ट' के ६ नाम हैं |
,
हेमचन्द्राचाय्यैरष्टौ जीवोत्पत्तिस्थानान्युक्तानि । तथा हि
'अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः । रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः ॥ यूकाद्याः स्वेदजा मत्स्यादयः संमूर्च्छनोद्भवाः । अनास्तूद्भिदोऽथोपपादुका देवनारकाः ॥
५ निकृष्टः, प्रतिकृष्टः ( + अपकृष्टः ), अर्वा ( = अर्वन् ), रेफः ( + रेप: ), याप्यः ( + याव्यः ), अवमः, अधमः, कुपूयः ( + कपूयः ), कुत्सितः, अवद्यः,
Jain Education International
२. ' तदसेचनकम्' इति पाठान्तरम् ॥
३. 'निकृष्टप्रतिकृष्टाव रेपयाप्यावमाधमाः' इति पाठान्तरम् ॥
For Private & Personal Use Only
,
नसयोनय इत्यष्टौ -' इति अभि चिन्ता० ४।४२१–४२३ ।। १. 'मनोहरम्' इति पाठान्तरम् ॥
www.jainelibrary.org