________________
विशेष्यनिग्नवर्गः १] मणिप्रभाव्याख्यासहितः ।
३८५ १ अहङ्कारवान हंयुः २ शुभंयुस्तु शुभान्वितः । ३ दिव्योपपादुका देवा ४ नृगवाद्या जरायुजाः ॥५०॥ ५ स्वेदजाः कृमिदंशाचाः ६ पक्षिसादयोऽण्डजाः। ७ उद्भिदस्तरुगुल्माचा:
१ अहङ्कारवान् ( = अहङ्कारवत् ), अहंयुः (२ त्रि), 'महङ्कार (मण्ड) करनेवाले' के २ नाम हैं ।
२ शुभंयुः, शुभान्वितः (२ त्रि) शुभयुक्त' के दो नाम हैं । ३ 'दिव्योपपादुकः (त्रि), 'स्वर्गीय देवता आदि' को कहते हैं ।
४ जरायुजः (त्रि ), 'गर्भसे उत्पन्न होनेवाले मनुष्य, गौ आदि को कहते हैं ।
५ स्वेदजः (त्रि), 'पसीनेसे उत्पन्न होनेवाले खटमल, डंस, मश, चीलर आदि' को कहते हैं । __६ अण्डजः (त्रि), 'अण्डेसे उत्पन्न होनेवाले पक्षी, साँप, मछली, मगर, चींटी आदि' की कहते हैं ।
इति प्राणिवर्गः । ७ उद्भित् ( = उद्भिद् त्रि), पेड़, लता, झाड़ी, घास, आदि' को कहते हैं। ('इस तरह अयोनिज १, जरायुज २ स्वेदज ३, अण्डज . और उद्भिज ५, ये ५ 'भूतों (जीवों) की सृष्टि' हैं; इनके चौदह अवान्तर भेद होते हैं')॥
१. नरकव्यावृत्तये दिव्यपदम् । मातापित्रादिदृष्टकारणनिरपेक्षा अदृष्टसहकृतेभ्योऽणुभ्यो जाता ये देवास्ते दिव्योपपादुका उच्यन्ते' इति भा० दी० । हेमचन्द्राचार्यैः 'यथोपपादुका देवनारका' (अभि चिन्ता० ४.४२३) इति देवनारकसामान्यतया 'दिग्योपपादुक'शब्द उक्तः।।
२. 'प्राणिनां विशेष्यनिघ्नतासूचक' इति यावत् प्रोच्यमानवर्गान्तर्गत एवायम् ॥
३. तथा च क्षीरस्वामी-इत्थमयोनिजजरायुजस्वेदजाण्डजोद्भिज्जत्वेन पञ्चधा भूतसर्गः । एषामेवा (वा ) न्तरभेदाच्चतुर्दशविधत्वम् । यदाहु:
'अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा मवति । मानुष्य एकविधः समासाद्भौतिकः सर्गः ॥१॥ पैशाचो राक्षसो याक्षो गान्धर्वः शाक एव च !
सौम्यश्च प्राजापत्यश्च प्रामोऽष्टी देवयोनयः ॥२॥ इति । २५०
For Private & Personal Use Only www.jainelibrary.org
Jain Education International