________________
अमरकोषः।
[तृतीयकाडे१ दोकटपुरोभागी २ निकृतस्त्वनृजुः शठः ।। १६ ॥ ३ कणेजपा सूचका स्यात् ४ पिशुनो दुर्जनः खलः। ५ नृशंसो घातुकाकरः पायो ६ धूर्तस्तु वञ्चकः ॥१७॥
भूख्यथाजातमूर्खधेयबालिशाः । ८ कदये कृपणक्षुद्रपिवानमितंपचाः ॥४८॥ ९ नि:स्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। १० 'धनीयको याचनको मार्गणो यावकार्थिनी ॥४९॥
१ दोषैकर ( = दोषैक हश ), 'पुरोभागी ( = पुरोभागिन् । २ त्रि) केवल दोषको ही देखनेवाले' के २ नाम है ॥
२ निकृतः, अनृजुः, शठः (३ त्रि), 'श' के ३ नाम हैं। ३ कर्णजपः, सूचकः (२ त्रि), 'चुगलखोर' के नाम हैं।
४ पिशुनः, दुर्जनः, खलः (३ त्रि) 'आपसमें फट करानेवाले के नाम है । (हेमचन्द्राचार्य ने 'कर्णेजप,..'सव पर्यायों को एकार्थक माना है)। ५ नृशंसः, धातुका, करः, पापः (४.त्रि) 'कर' के नाम हैं। धूर्तः, वश्चकः (२ त्रि), 'ठग' के २ नाम हैं।
अज्ञः, मूडः, यथाजातः, मूर्खः, बंधेयः, पालिश: (+मातृमुखा, मातशासितः, अमेधाः = अमेषस् । ६ त्रि), 'मूर्ख के नाम हैं।
८ कक्ष्यः, कृपणः, पुनः, किंपचानः, मितपधः ( + किंपधः, अनमितपत्रः कीमाशः, समुष्टिः। ५ त्रि), 'कृपण, कंजूस' के ५ नाम हैं !!
९ निःस्वः, दुर्विधः, दीनः, दरिद्रः, दुर्गत:( +दुःस्थः, अश्विनः, कीकटः। त्रि) 'दरिद्र' के ५ नाम हैं।
१. वनीयकः (+वनीपकः ), याचनकः, मार्गणः, थाचका, अर्थी (=Nलिन् । + तर्कुकः । ५ त्रि), 'याचक, माँगनेवाले' के ५ नाम हैं ।।
१. 'वनीपकः' इति पाठान्तरम् ॥ २. 'वस्कास्पा
दोषेकप्राविहदयः पुरोभागीति कथ्यते' इति क्षी० स्वा० ।। सवा-....... कनपरतु दुर्जनः । पिशुनः सूचको नीचो दिजिलो मस्सरी खकः ॥
इति अमि.चि.२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org