________________
३८३
विशेष्यनिघ्नः ] मणिप्रभायाख्यासहितः।
-~-१ सन्नद्धे स्वाततायी वधोद्यते ॥४४॥ २ द्वेष्ये विगतो ३षभ्यः शीर्षच्छेद्य इमौसमौ। ४ विध्यो विषेण यो वध्यो ५ मुसल्या मुसलेन यः॥ ४५ ॥ ६ शिश्विदानोऽकृष्णकर्मा ७ चपलश्चिकुर समौ ।
'आततायी ( - आततायिन् त्रि), 'आततायी' अर्थात् 'मारने के लिये तैयार' का १ नाम है ॥
२ द्वेष्या, अक्षिगतः (१ त्रि), 'आँखों में गड़े हुए' अर्थात् 'और करने योग्य' के २ नाम हैं।
३ वध्यः, शीर्षच्छेद्यः ( २ ), 'मारने योग्य, या शिर काट लेने योग्य' के २ नाम हैं ।
४ विष्मः (त्रि), विष खिलाकर मारने योग्य' का १ नाम है ॥ ५ मुसक्ष्यः ( त्रि), 'मुसलसे मारने योग्य' का । नाम है ॥
६ शिश्विदानः, अकृष्ण का ( = भकृष्णकर्मन् । २ त्रि), 'पुण्य कर्म करनेवाले' के ( तथा पाठभेदसे-'शिश्विदानः, कृष्णकर्मा ( = कृष्णकर्मन् । १ त्रि), 'पाप कर्म करनेवाले' के २ नाम हैं।
७ चपलः, चिकुरः ( २ त्रि), 'चपल या दोषको विना विचारे ही मारनेके लिए तैयार' के २ नाम हैं ।
३. 'शिश्वदानः कृष्णकर्मा' इति पाठान्तरम् ॥ ४. वधस्योपलक्षगतयाऽन्येऽपि संग्र ह्यास्त आततायिनो यथा
'अग्निदो गोरदश्चैव शस्त्राणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ १॥ इति ॥
'उद्यतासिविषाग्निश्च शापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ १ ॥ मार्यातिकमकारी च रन्ध्रान्वेषणतत्परः। एत्रमाद्यान्विजानीयारसर्वानेवाततायनि: ॥२॥
इति या स्मृति० २२१ मिताक्षरा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org