________________
१२
अमरकोषः। [स्तीपका१ भवाचि मूकोरऽथ' मनोजवसः पित्सभिभः ॥ १३ ॥ ३ सत्कृत्यालङ्कृतां कन्या यो ददाति स कूकुदः । ४ लक्ष्मीवाल्लक्ष्मणः श्रीलः श्रीमान् ५ स्निग्धस्तु वत्सलः ॥१४॥ ६ स्याहयालुः कारुणिकः कृपालुः सूरतः समाः ।
. भवाक्: (=भवाच ), मूकः ( २ त्रि), 'गूंगे' के २ नाम ।
२ मनोजवसः (+मनोजवा, मनोजवाः = मोजवस), पितृसनिमः (२ त्रि), 'झान, पद या अवस्थादिके कारण पिताके समान पूज्य व्यक्ति के २ नाम हैं। . ३ कूकुदः (+कुकुदः । त्रि), 'वभ्याको भूषण वस्त्रादिसे मलड़हुतकर विद्वान् घरको बुलाकर कन्यादान करनेवाले' का नाम है। ('इस तरह 'ब्राह्म-विवाह' में होता है। ब्राह्मा, देव २, बर्ष ३, प्रजापत्य १, बासुर ५, गान्धर्व ६, राक्षस ७ और वैशाच ८, ये माठ प्रकार के विवाह होते हैं')॥
चमीवान ( = लघमीवर), चमणा, श्रील: (+लील), श्रीमान (= श्रीमत् । ४ त्रि), 'श्रीमान्' के नाम हैं।
५ स्निग्धः, वासरू: ( २ त्रि.), स्नेह करनेवाले' के २ नाम है।
६ दयालुः, कारुणिकः, कृपालुः, सूरत: (+सुरतः। ५ त्रि), 'दया करनेवाले' के नाम हैं।
१. 'मनोनवः स' इति पाठान्तरम् ॥ २. तदुक्तं मनुना-'ब्राझो दैवस्तथैवार्षः प्राजापत्यस्तथासरः।
गान्धों राक्षसश्चैव पैशाचश्चाष्टमोऽधमः॥१॥ तत्र 'ब्राझविवाह'लक्षणम्
माछाम चाचयिश्या च श्रुतिशीच्यते स्वयम् ।
माहूय दानं कन्याया ब्राह्य धर्म प्रचक्षते' ॥इति च मनुः ॥२१,२७॥ अषिकं द्रमिछुकै मनुस्मृती (२२१-१४) कारमृतौ (-१), बापवाक्यामृती (११५८-६१), चतुर्वचिन्तामणे (मा)क्षनसले (पृ. १४५-६४८) चटण्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org