________________
विशेष्यनिघ्नवर्गः १] मणिप्रभाव्याख्यासहितः ।
१ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥ २ गुणैः प्रतीते तु कृतलक्षणाइतलक्षणौ । ३ इभ्य आढयो धनी ४ स्वामी स्वीश्वरः पतिरोशिता ॥ १० ॥
अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः । ५ अधिकर्द्धिः समृद्धः स्याद् ६ कुटुम्बव्यापृतस्तु यः ।। ११ ।। स्यादभ्यागरिकस्तस्मिन्नुपाधिश्च पुमानयम् । ७ वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥ ८ 'निर्वार्यः कार्यकर्त्ता यः सम्पन्नः सवसम्पदा ।
1 gáta:, gfox:, quia: ( + faenia:, «fg: ), faa:, faria:, विश्रुत: ( ६ त्रि), 'मशहूर, प्रसिद्ध' के ६ नाम हैं ॥
२ कृतलक्षणः, आहतलक्षणः (mifgasan: 12 fa), 'faul, शिल्प आदि किसी गुण से प्रसिद्ध' के २ नाम हैं ॥
इभ्यः, भाढयः, धनी ( = धनिन् + धनिकः । ३ त्रि), 'धनी' के ३ नाम हैं ।
३७१
8 carat ( = exfag), que, aft, tan (klag), wings, नायकः, नेता ( = नेतृ ), प्रभुः (विभुः ), परिवृढः, अक्षिपा ( १० त्रि ), 'स्वामी, मालिक' के १० नाम हैं ॥
५ अधिकर्द्विः, समृद्ध: ( १ श्रि ), 'बहुत समृद्धिवाल' के २ नाम हैं ॥ ६ कुटुम्बव्यापृतः, अभ्यागारिकः ( २ त्रि ), उपाधिः (नि० पु ), 'परिचारके पालन-पोषण में लगे हुए' के ३ नाम हैं ॥
७ सिंहसंहननः (त्रि ), सुडौल तथा सुन्दर शरीरखाने' का १ नाम है ॥
८ निर्वार्यः (दिर्घायः । त्रि ) सत्वसंपत्ति ( सुख-दुःखमें बराबर साह ) से काम में लगनेवाले' का १ नाम है ॥
१. 'निर्वार्यः' इति पाठान्तरम् ॥
२. तदुक्तम्- 'व्यसनेऽभ्युदये वापि हानिकारि सदा मनः ।
वचु सत्वमिति प्रोक्तं नयविद्भिः किल ॥ १ ॥ इति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org