________________
स्वर्गवर्गः 9 ]
मणिप्रभा व्याख्यासहितः ।
इन्द्रावरजश्चकपाणिश्चतुर्भुजः । मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥
देवकीनन्दनः शौरिः, श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी, कंसारातिरधोक्षजः ॥ २१ ॥ विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलान्छनः । १ 'पुराणपुरुषो यज्ञपुरुषो नरकान्तकः (३) जलशायी विश्वरूपो, मुकुन्दो मुरमर्दनः' (४) २ वसुदेवोऽस्य जनकः, स एवानकदुन्दुभिः ॥ २२ ॥ ३ बलभद्रः प्रलम्बनो, बलदेवोऽच्युताग्रजः ।
उपेन्द्र पद्मनाभो
रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥ नीलाम्बरो रौहिणेयस्तालाङ्को मुसली इली | सङ्कर्षणः सीरपाणिः, कालिन्दीभेदनो बलः ॥ २४ ॥ ४ मदनो मन्मथों मारः, प्रद्युम्नो मीनकेतनः । कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥
፡
११
क्सेनः (+ विश्वक्सेनः ), जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, देवकीनन्दनः, शौरिः ( + सौरिः), श्रीपतिः, पुरुषोत्तमः, वनमाली (= वनमालिनू ), बलिध्वंसी (= बलिध्वंसिन् ), कंसारातिः, अधोक्षजः, विश्वम्भरः कैटभजित् विधुः श्रीवत्सलान्छन ( ३९ ),
•
>
कृष्ण भगवान् के ३९ नाम हैं ॥
"
[ : पुराणपुरुषः, यज्ञपुरुषः, नरकान्तकः, जेलशायी ( = जलशायिन् ), विश्वरूपः, मुकुन्दः, मुरमर्दनः (७ पु ), कृष्णभगवान् के ७ नाम हैं ॥ ]
२ वसुदेवः, आनकदुन्दुभिः ( २ पु ), कृष्णके पिता' के २ नाम हैं ॥
"
३ बलभद्र, प्रलम्बघ्नः, बलदेवः, अच्युताग्रजः, रेवतीरमणः रामः, कामपाल:, हलायुधः, नीलाम्बरः, रौहिणेयः, तालाङ्कः, मुसली (= मुसलिन् । + मुषली = मुषलिन् ), हली ( =हलिन् ), सङ्कर्षणः, सीरपाणि, कालिन्दीभेदन:, बल: ( १७ पु ), 'बलदेव' के १७ नाम हैं ॥
४ मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कन्दर्पः, दर्पकः, अनङ्गः, कामः, पञ्चशरः, स्मरः, शम्बरारिः ( + सम्बरारि: ), मनसिज, कुसुमेषुः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org