________________
अमरकोषः
[प्रथमकाण्डेशम्बरारिमनसिजा, कुसुमेषुरनन्यजः ।
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २६ ॥ १ 'अरविन्दमशोकं च चूतं च नवमलिलका (५)
नीलोत्पलं च पञ्चैते, पञ्चबाणस्य सायकाः (६) २ उन्मादनस्तापनश्च, शोषणः स्तम्भनस्तथा (७)
सम्मोहनश्च कामस्य, पश्चबाणाः प्रकीर्तिताः' (6) ३ ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः । ४ लक्ष्मीः पद्मालया पना,कमला श्रीहरिप्रिया ॥ २७॥ ५ 'इन्दिरा लोकमाता मा, क्षीरोदतनया रमा (९) भार्गवी लोकजननी, क्षीरसागरकन्यका' (१०)
भनन्यजः, पुष्पधन्वा (=पुष्पधन्वन्), रतिपतिः, मकरध्वजः, भारमभूः (१९ पु), 'कामदेव' 'प्रद्युम्न' श्रीकृष्णपुत्रके १९ नाम हैं ।
[अरविन्दम् , अशोकम् , चूतम, नवमल्लिका (स्त्री), नीलोत्पलम् (शे० ४ न ), ये ५ 'कामदेवके बाण' हैं ॥ ]
२ [उन्मादन, तापन, शोषण, स्तम्भन, सम्मोहन, ये क्रमसे पूर्वोक ५ 'कामदेवके बाणोके धर्म' हैं।]
३ ब्रह्मसूः, विश्वकेतुः(+ ऋश्यकेतुः, ऋष्यकेतुः, अषकेतुः), अनिरुद्धः, उषापतिः (पु), 'कामदेवके पुत्र' के ४ नाम हैं । (पहलेवाले दो नाम कामदेवके तथा अन्तवाले दो नाम अनिरुद्ध के हैं, ऐसा भी किसी का मत है)।
४ लचमी:, रमालया, पना, कमला, श्री:, हरिप्रिया (६ स्त्री), 'लक्ष्मी' के ६ नाम हैं॥
५ [इन्दिरा, लोकमाता (=लोकमातृ), मा, क्षीरोदतनया (+ क्षीराब्धि.
१. 'उन्मादनं शोचनं च तथा संमोहनं विदुः । शोषणं मारणं चैव पञ्च बाणा मनोभुवः ॥ १ ॥ मदनोन्मादनौ चैव मोहनः शोषणस्तथा। सन्दीपनः समाख्याताः पञ्च बाणा इमे स्मृताः ॥ २॥
ईदृशः क्षी० स्वा० पाठः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org