________________
अमरकोषः
[प्रथमकाण्डेमुनीन्द्रः श्रीधनः शास्ता,मुनिःशाक्यमुनिस्तु यः॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः।
गौतमश्चार्कबन्धुश्च, मायादेवीसुतश्च सः॥ १५।। २ ब्रह्माऽऽत्मभूः सुरज्येष्ठः, परमेष्ठी पितामहः ।
हिरण्यगर्भो लोकेशः, स्वयंभूश्चतुराननः ॥ १६ ॥ धाताऽब्जयोनिहिणो, विरनिः कमलासनः ।
स्रष्टा प्रजापतिधा,विधाता विश्वसृड् विधिः ॥ १७ ।। ३ 'नाभिजन्माण्डजः पूर्वो,निधनः कमलोद्भवः (१)
सदानन्दो रजोमूतिः, सत्यको हंसवाहनः' (२) ४ विष्णुर्नारायणः कृष्णो, वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः, केशवो माधवः स्वभूः ।। १८ ।। दैत्यारिः पुण्डरीकाक्षो, गोविन्दो गरुडध्वजः।
पीताम्बरोऽच्युतः शाही, विष्वक्सेनो जनार्दनः ॥ १९ ॥ (अद्वयवादिन् ), विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता ( = शास्तू), मुनिः (१८ पु) 'बुद्ध' के १८ नाम हैं।
१ शाक्यमुनिः, शाक्यसिंहः, सर्वार्थसिद्धः, शौद्धोदनिः, गौतमः, अर्कबन्धुः, मायादेवीसुतः (७ पु), 'बुद्धके अवान्तरभेद, 'सप्तम बुद्ध' के ७ नाम हैं। ___ २ ब्रह्मा (ब्रह्मन्), भास्मभूः, सुरज्येष्ठः, परमेष्ठी (=परमेष्ठिन् ), पितामहः, हिरण्यगर्भः, लोकेशः, स्वयम्भूः, चतुराननः, धाता(धातृ), अब्जयोनिः, द्रुहिणः (= द्रुषणः), विरश्चिः(+ विरिञ्चिः), कमलासनः, स्रष्टा (= स्रष्ट), प्रजापतिः, वेधाः (वेधस् ), विधाता (= विधातृ ), विश्वसृट् ( = विश्वसृज), विधि: (२० पु), 'ब्रह्मा' के २० नाम हैं । - ३ [नाभिजन्मा (नाभिजन्मन् ), अण्डजा, पूर्वः, निधनः, कमलोद्भवः, सदानन्दः, रजोमूर्तिः, सत्यकः, हंसवाहनः (९ पु), 'ब्रह्मा' के ९ नाम हैं ॥] ___विष्णुः, नारायणः ( + नरायणः ), कृष्णः, वैकुण्ठः, विष्टरश्रवाः (= विष्टरश्रवस), दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारित, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शाी (शाझ्न् ि ), विष्व
१. विपश्यी शिखी विश्वभूःककुच्छन्दश्च काश्चनः काश्यपश्च, सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः॥ तथा राहुलसः सवोथेसिद्धो गौतमान्वयः । मायाशुद्धोदनसुतो देवदत्तप्रजश्व सः॥
(अमि० चिन्ता० २।१४९-१५१) Jain Education International For Private & Personal Use Only www.jainelibrary.org