________________
स्वर्गवर्गः.] मणिप्रभाव्याख्यासहितः।
१ विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः, । ___ पिशाचो गुह्यकः सिद्धो, भूतोऽपी देवयोनयः ॥ ११ ॥ २ असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।
शुक्रशिया दितिसुताः, पूर्वदेवाः सुरद्विषः ॥ १२॥ ३ सर्वज्ञः सुगतो वुद्धो, धर्मराजस्तथागतः ।
समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ॥ १३॥ षडभिलो दशबलोऽद्वयवादी विनायकः ।
विद्याधराः ( 'जीमूतवाहन,..' ), अप्सरसः ( स्त्री, नि० ब०, देवताओंकी स्त्रियाँ घृताची, मेनका, रम्भा,..... ), यक्षाः (कुबेर,..'), रक्षांसि (= रक्षस , न । लङ्कावासी, माया करनेवाले), गन्धर्वाः (देवताओंके यहाँ गानेवाले-'तुम्बुरु,.......'), किन्नराः (घोड़ेका मुँह तथा आदमीके शरीरवाले
और आदमीका मुँह तथा घोड़े के शरीरवाले), पिशाचाः (मांसभोजी भूत. विशेष), 'गुह्यकाः ('मणिभद्र,' . . . . .'), सिद्धाः ( 'विश्वावसु......"), भूताः (शिव के गणविशेष-प्रमथ । शे० ८ पु), 'देवयोनि' के १० नाम हैं। (इनका प्रयोग तीनों वचनों में होता है)।
२ असुरः ( + आसुरः), दैत्यः, देतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्र. शिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट ( = सुरद्विष । १० पु) 'दैत्य' के १० नाम हैं।
३ सर्वज्ञः, सुगतः, बुद्धः, धर्मराजः, तथागत:, समन्तभद्रः, भगवान् (= भगवत्), "मारजित् , लोकजित् , जिनः, “षडभिज्ञः, दशबल:, अद्वयवादी
१. सिद्धगुह्यकभूता हि पिशाचा देवयोनयः' इति भागुरिः पपाठेति क्षी० स्वा० ॥ २. 'निधि रक्षन्ति ये रक्षास्ते स्युर्गुह्यकसंज्ञकाः ॥ इति । ३. 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। वैराग्यस्याथ मोक्षस्य षण्णां मग इतोरणा ||"
इति पूर्वोक्ताः षड् मगा यस्य स 'भगवान्' इति ।। ४.मारान् कामक्रोधादीन् बौद्धसम्मतान् स्कन्धमार-क्लेशमार-मृत्युमार-देवपुत्रमारॉश्च जयतीति मारजित्।
५. 'दिव्यं चक्षुःश्रोत्रम् १. परचित्तज्ञानम् २, पूर्वनिवासानुस्मृति; ३, आत्मशानम् ४, वियद्गमनम् ५, कायव्यूहसिद्धिः ६' इति षटसु–'दानम् १, शीलम् २, क्षान्तिः ३, वीर्यम् ४, ध्यानम् ५, प्रज्ञा ६' इति षटसु वा अभिशा ज्ञानं यस्य स 'षडभिज्ञः' इति ॥ ६. 'दानं १ शीलं २ क्षमा ३ वीर्य ४ ध्यानं ५ प्रज्ञा ६ बलानि ७ च ॥
उपायः ८ प्रणिधि ९ र्शानं १० दश बुद्धिबलानि वै ॥ १॥ इति ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org