________________
LS
अमरकोषः सुरलोको द्योदिवौ द्वे, स्त्रियां क्लीवे त्रिविष्टपम् ॥ ६ । १ अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसुस्त्रिदिवेशा दिवौकसः ॥ ७ ॥ आदितेया दिविषदों, लेखा अदितिनन्दनाः । आदित्या ऋभवोऽस्वप्ना, अमर्त्या अमृतान्धसः ॥ ८ ॥ बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः । वृन्दारका देवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ आदित्य विश्ववस वस्तुषिताऽऽभास्वरानिलाः । महाराजिकाध्याच रुद्राश्व गणदेवताः ॥ १० ॥
★
1
[ प्रथमकाण्डे
( ५ पु ), द्यौः (= द्यो), द्यौः (= दिव् । २ स्त्री), त्रिविष्टपम् (न । + त्रिपिटपम् ), 'स्वर्ग' के ९ नाम हैं ॥
१ अमरः, निर्जरः, देवः, त्रिदशः, विबुधः, सुरः, सुपर्वा (= सुपर्वन् ), सुमनाः ( = सुमनस् ), त्रिदिवेशः, दिवौकाः (= दिवौकस् । + दिवोकाः ), आदितेयः, दिविषत् (= दिविषद्), लेखः, अदितिनन्दनः, आदित्यः, ऋभुः, अस्वप्नः, , अमर्यः, अमृतान्धाः ( = अमृतान्धस् ), बर्हिर्मुखः, क्रतुभुक् ( = क्रतुभुज् ), गीर्वाणः ( + गीर्वाणः), दानवारिः, वृन्दारकः ( २४ पु), दैवतम् (पुन), देवता (स्त्री), 'देवता' के २६ नाम हैं ॥
Jain Education International
२ आदित्याः १२, विश्वे १०, वसवः ८, तुषिताः २६ या ३६, आभास्वराः ६४, अनिलाः ४९, महाराजिकाः २२० या २३६ या ४०००, साध्याः १२, रुद्राः ११, ( ९ पु ) 'गणदेवता' देवताओंके एक-एक गण ( समूह ) के ९ नाम हैं । इन गणदेवताओंके जितने जितने भेद होते हैं, वे प्रत्येकके आगे लिख दिये गये हैं' ॥
१. 'आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः ॥ वसवश्चाष्ट संख्याताः षट्त्रिंशत्तुषिता मताः ॥ १ ॥ आमा स्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ॥ महाराजिकनामानो द्वे शते विंशतिस्तथा ॥ २ ॥ साध्या द्वादश विख्याता रुद्रा एकादश स्मृताः ॥ इति ॥ एषां नामानि परिशिष्टे द्रष्टव्यानि ।
For Private & Personal Use Only
www.jainelibrary.org