________________
शूद्रवर्गः १०] मणिप्रभाव्याख्यासहितः ।
३६१ भरण्यं भरणं मूल्य निर्वेशः पण इत्यपि ॥ ३८॥ १ सुग हलिप्रिया हाला परिवरुणात्मजा।
गन्धोत्तमाप्रसभेराकादम्बर्यः परिनुता ॥ ३९ ॥
मदिरा कश्यमये चायरेवदंशस्तु भक्षणम् । ३ शुण्डा पानं मदस्थानं ५ मधुवारा मधुकमाः॥४०॥ ५ मध्वासवो माधवको मधु' माध्वीकमद्वयोः। ६ मैरेयमासवः सीधु:मंन् ), वेतनम, भरण्यम्, भरणम, मूल्यम् (५ न), निशा, पणः (१), 'वेतन तनखाह या मजदूरी के नाम हैं।
। सुरा, हलिप्रिया, हाला. परिनुत् , वरुणात्मजा ( + वारुणी), गन्धो. समा, प्रसन्ना इरा, कादम्बरी, परिसुता ( + परिसृता), मदिरा (+मविष्ठा, स्वादुरसा। "सी), कश्यम् , मघम (+कल्यम , हारहरम् , कपिशायनम् । न), 'मदिरा, शराब' के १३ नाम हैं।
२ अवदंशः ( +पदंशः, चक्षणम , चर्वणम् । पु), 'मदिरा पीनेके समय रुचि बढ़ने के लिये नमकीन चना आदि चबाने का । नाम है।
। शुण्डा (स्त्री), पानम् ( + शुण्डापानम् ), मदस्थानम् (न), 'मदिरा पीने के स्थान के ३ नाम हैं ।
५ मधुवारः, मधुक्रमः (२ पु), 'मदिरा पीनेके बारी' के २ नाम हैं।
मध्वासवः, माधवकः (२पु), मधु, माध्वीकम् (+माकम् । २ न ), 'महुएके शराब के ४ नाम है। ('किसी २ के मतसे प्रथम २ नाम उक्तार्थक और अन्तवाले १ नाम 'दाखके शराब के हैं।
६ 'मेरेयम् (न), असवः (पु), सीधुः (+शीधुः। पुन), ऊन (गङ्गा) के रस या शाक मादिसे बने हुए मदिरा' के नाम हैं।
१.'माद्वींकमद्वयोः' इति भा० दी० सम्मतं 'मादीकमघयोः इति च क्षी० स्वा० सम्मत पाठान्तरम् । 'भत्र मथ' स्योकत्वात् 'अद्वयोः' इत्येवं पाठः' इत्ययुक्तम् , सामान्यविशेषरूपरवे. नादोषात' इति क्षी० स्वा० ॥
२. 'शीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं पातकीपुष्पगुडधानाम्बुसंहितम्॥२॥ इति माधवोक्तभेदाविवक्षयेयमुक्तिः ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org