________________
शूद्रवर्गः १० ]
मणिप्रभाव्याख्यासहितः ।
१ 'शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः । २ उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ ३ पुंसि वेमा 'वायदण्डः ४ सूत्राणि नरि तन्तवः । ५ वाणिज्यूतिः स्त्रियौ तुल्ये ६ पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ ७ पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता । ८ " स्यात्सालभञ्जिका स्तम्भे
"
१ शुक्ष्वम् ( + सुभ्यम्, शुभ्यम्, शुषम् ३ नः शुरुवा, सुदवी, स्त्री ), वराटकम् ( + वटाकरः । + पु। २ न ), रज्जुः (स्त्री), वटो ( त्रि । + स्त्री ), गुण: ( + वटीगुणः त्रि । पु ), 'रस्सी' के २ नाम हैं ॥
२ उद्घाटनम् ( + उद्धतनम् ), घटीयन्त्रम् (२ न ), 'कुएँ से पानी निकालेवाले पुरवट मोट, रेंहट आदि साधन' के २ नाम हैं ।
३ वेमा ( वेमन् । + न ), वायदण्डः ( + वापदण्डः । २ पु ), 'जुलाहोंके शास्त्र-विशेष' अर्थात् 'जिससे कपड़ा बुनते समय सूत बराबर किया जाता है उस हथियार के २ नाम हैं ॥
४ सूत्रम् (न), तन्तुः ( पु + सूत्रतन्तुः ), 'सूत' के २ नाम हैं ॥ ५ वाणिः व्यूति: ( + ब्युतिः । २ स्त्री ), 'कपड़े आदिको बुनने' के
२ नाम हैं ॥
६ " पुस्तम् (न), 'मिट्टी, कपड़े या चमड़े आदिसे लीपने या पुतली बनाने' का नाम हैं ॥
७ पाखालिका ( + पञ्चालिका ), पुत्रिका ( १ स्त्री), 'हाथी-दाँत या कपड़े आदिकी पुतली' के २ नाम हैं ॥
८ [सालमञ्जिका(+ सालभओ । स्त्री), 'लकड़ी की पुतली'का १ नाम है ] ॥
१. 'शुखं वराटक:' इति 'सुम्यं वटाकरः' इति च पाठान्तरे द्वितीयं पाठान्तरं 'स्वामि' सम्मतमिति मा० दी० 1 परन्तेन तथा पाठान्तरानुक्ते मा० दी० चिन्त्यः |
३५६
२. 'बापदण्डः' इति पाठान्तरम् || ३. 'पञ्चालिका' इति पाठान्तरम् ॥ ४. 'स्यात्सालभञ्जिका त्रिषु' इत्ययमंशः मा० दी० बी० स्वा० मूले नोपलभ्यते, ''त्रिषु' इत्युत्तरार्द्ध तु मद्दे०
किन्तु क्षी० स्वा० ख्याने मूकेरूपेणोपलभ्यते । 'जतुत्रपु '' व्याख्याने मूले चोपलभ्यत इत्यवधेयम् ॥
५. तदुक्तम्- 'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा ।
कोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते ' ॥ १ ॥ इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org