________________
३५८
अमरकोषः
४
१ विट्चरः सुकरो प्राग्यो २ वर्करस्तरुणः पशुः । ३ आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ दक्षिणारुर्लुग्धयोगाद्दक्षिणेर्मा कुरङ्गकः । ५ बौरैकागारिकस्तेनदस्युतस्कर मोक्षकाः ॥ २४ । प्रतिरोधिपराम्कन्दिपाटश्चरमलिम्लुचाः ।
६ चौरिका स्तैन्यचौर्ये च स्तेयं ७ लोनं तु तद्धने ॥ २५ ॥ ८ वीतसस्तूपकरणं बन्धने मृगपक्षिणाम् ।
उन्माथः कूटयन्त्रं स्याद् १० वागुरा मृगबन्धनी ॥ २६ ॥
१ विट्चरः (पु), ग्रामके सुअर' का १ नाम है ॥
२ वर्करः ( पु ); 'जवान पशु' का १ नाम है ॥
३ आच्छोदनम्, मृगव्यम् ( + मृगव्या खी । २ न ), आखेट: ( पु ), मृगया ( + पापद्धिः । ह्री ), 'शिकार' के ४ नाम हैं ॥
४] दक्षिणेर्मा ( = दक्षिणेर्मन् पु), 'व्याधके मारनेसे दहने भागमें घाववाले मृग आदि पशु का १ नाम है ॥
५ चौरः ( + चोरः, चोरङ: ), ऐकागारिकः, रतेनः, दग्युः, तस्करः, मोषकः, प्रतिरोधी ( = प्रतिरोधिन् । + प्रतिरोधकः ), परास्कन्दी ( = परास्कन्दिन् ), पाटच्चरः, मलिम्लुचः ( + पारिपन्थिकः, रात्रिचरः । १० पु ), 'चोर' के १० नाम हैं ॥
| द्वितीयका
६ चौरिका ( + चोरिका । स्त्री), स्तेभ्यम्, चौर्यम्, स्तेयम् ( ३ न ), 'चोरी' के ४ नाम हैं ॥
७ लोप्नम् ( + होत्रम्, लोतम्, चोरितम् । न ), 'चोरीके धन या वस्तु आदि' का नाम है ॥
८ वीतंसः ( + वितंसः । पु) 'फन्दा' अर्थात् 'पशु पक्षियोंको फँसाने के किये जाल आदि साधन-विशेष' का १ नाम है ॥
९ उन्माथः ( पु ), कूटयन्त्रम् ( + पाशयन्त्रम् । न ), 'पशु-पक्षियोंको फँसानेवाले यन्त्र - विशेष' के २ नाम हैं ॥
१० वागुरा, मृगबन्धनी ( २ स्त्री), 'पशु या मृगको फँसाने के लातविशेष' के २ नाम हैं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org