________________
शूरवर्गः १०] मणिप्रभाव्याख्यासहितः ।
३५७ १ वक्षे तु चतुरपेशलपटषः सूत्थान उष्णश्च । २ चण्डालप्लवमातदिवाकीर्तिजनक्षमाः ॥ १९ ॥ निषादवपचावन्तेवासिचाण्डालपुकसाः ।।
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ।। २० ॥ ४ व्याधो मृगवधाजीवा मृगयुर्लुब्धकोऽपि सः । ५ कौलेयकः सारमेयः कुक्कुरी मृगदंशकः ।। २१ ॥
शुनको भषकः श्वा स्थावस्तु स योगितः । ७ श्वा विश्वकद्रुर्मगयाकुशलः ८ सरमा शुनी ।। २२॥
१ दक्षः, चतुरः, पेशलः, पटुः, सूयाना, ४6 ( + निरालसः । ६ पु), 'चालाक, चतुर' के ६ नाम हैं।
२ चण्डालः, प्लवः, मातङ्गः, दिवाकीर्तिः, जननमः ( + जलङ्गमा), विषादः, 'व: ( + श्वपाकः ), अन्तेवासी ( = अन्तेवासिन् ), चाण्डाला, पुक्कप्तः ( + पुष्कसः, बुक्कपः । १० पु), 'चाण्डाल' के १० नाम हैं।
३ किरातः, शबर: (+शव), पुलिन्दः (+पुलिकः। १ पु), ये तीन 'म्लेच्छजातिः (स्त्री), २ 'म्लेच्छ (चाण्डाल) के जाति-विशेष' हैं। ___४ व्याधः, मृगवधाजीवः, मृगयुः, लुब्धकः (४ पु), 'व्याघ' के ४ नाम हैं।
५ कौलेयकः, सारमेया, कुक्कुरः (+कुकुरः, कुकुर), मृगदंशकः (+ मृग. दंशः), शुनकः (+शुन:, शुनिः), भषकः, श्वा ( = अन् । + श्वाना, कपिला, शिवारिः, मण्डलः, कृतज्ञः । ७ पु), 'कुत्ते के ७ नाम हैं ।
अलर्कः (पु), 'पागल या रोगी कुत्ते का । नाम है। ७ विश्वकद्रुः (पु), 'शिकारी कुत्ते का नाम है ॥ ८ सरमा, शुनी (स्त्री), 'कुतिया' के २ माम हैं ॥ .
१. 'श्वपचो डोम्बः तुक्कसो मृतपः' इत्यवान्तरभेदोऽत्र न विवक्षित इत्यवधेयम् ।। २. तदुक्तम्-'गोमांसमक्षको यस्तु लोकवाद्यं च भाषते ।
सर्वाचारविहीनोऽसौ म्लेच्छ इत्यभिधीयते ॥ १॥इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org