________________
२५६
अमरकोषः।
[द्वितीयकाण्डे१ चैतंसिकः कौटिकच मासिकश्च समं त्रयम् ॥१४॥ २ भृतको भृतिभुकर्मकरो वैतनिकोऽपि सः । ३ बार्तावहो वैवधिको ४ भारवाहस्तु भारिकः ॥ १५॥ ५ धिवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।
'निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरच सः ।। १६ ।। ६ भृत्ये 'दासेरदाले यदालगोज्यकचेटकाः ।
नियोकिङ्करप्रेष्यभुजियपरिचारकाः ॥१७॥ ७ पराचितपरिस्कन्दपरजातपरैधिताः । ८ मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८॥
, वेसिका, कौटिका, मासिकः (३ पु), 'मांस बेचनेवाले अधिक आदि' के ३ नाम हैं।
. भृतकः, भृतिभुक् ( = भृतिभुज् ), कर्मकरः, वैतनिक (४ पु), 'मजदूर या वेतन लेनेवाले नौकर' के ४ नाम हैं ।।।
३ वार्तावहः, वैवधिकः ( + विवधिकः, वीवधिकः । ३ पु), 'काँवर या बहँगी ढोनेवाले' के २ नाम हैं।
४ भारवाहः, भारिकः ( + भारी = भारिन् । २ पु), 'बोझ ढोनेवाले कुली आदि' के २ नाम है।
५ विवर्णः, पामरा, नीचः, प्राकृतः, पृथग्जनः, निहीना, अपसः (+अपशादः), जाल्मः, पुल्लकः (+ खुल्लकः), इतर (१० पु), 'नीच' के 10 नाम है।
भृत्या, दासेरः, वासेयः, दासः (+ दाश:), गोप्यका, चेटक: (+ चेडकः), नियोज्या, किङ्करः, प्रेष्यः (+प्रेष्यः), भुजिष्यः, परिचारकः ("E), 'नौकर, भृत्य' के नाम है।
• पराचितः, परिस्कन्दः (+परिष्कन्दा, परिस्कमा, परिष्का), परजाता (+पराजिता), परैपिता ( ४ ), 'दुसरेके द्वारा पालित' के नाम हैं।
८ मन्दः, तुन्दपरिमृजः ( +तुन्दपरिमार्ज,) आलस्यः, शीतका, अलसः (+लालसा), अनुष्णा (६ पु), 'बालसी के ६ नाम हैं।
१. 'निहोनाऽपशदो' इति पाठान्तरम् ॥ १. 'दासेरदासेयदाश-पति पाठान्तरम् ॥ ३. 'पराजितपविताः' इति पाठान्तरम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org