________________
वर्गः १० ]
मणिप्रभाठयाख्यासहितः ।
३५५
-१ 'देवाजीवस्तु देवतः ।
स्याम्माया शाम्बरी ३ मायाकारस्तु प्रतिहारकः ॥ ११ ॥ ४ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ।
भरता इत्यपि नठा ५ धारणास्तु कुशीलवाः ॥ १२ ॥ ६ मार्दङ्गिका मौरजिका ७ पाणिवादास्तु पाणिधाः । ८ वेणुध्माः स्युर्वेणविका ९ वीणावादास्तु वैणिकाः ॥ १३ ॥ १० जीवान्तकः शाकुनिको ११ द्वौ वागुरिकजालिकौ ।
१ देवाजीवः ( + देवाजीवी = देवाजीविनू ), देवल:, ( २ पु ), 'पण्डा, पुजारी आदि' के २ नाम हैं ॥
२ माया, शाम्बरी ( २ स्त्री ), 'जादू' के २ नाम हैं ॥
३ मायाकारः, प्रतिहारकः ( + प्रतिहारकः, प्रातिहारिकः । २ पु ), 'जादूगर' के २ नाम हैं ॥
४ शैलाली ( = शैलालिन् ), शैलूषः, जायाजीवः, कृशाश्वी ( श्विन् ), भरतः ( भारत: ), नटः ( ६ पु ), 'नट' के ६ नाम हैं ॥ ५ चारणः, कुशीलवः ( २ पु ) 'कत्थक' के २ नाम हैं ॥
६ मार्दङ्गिकः मौरजिक: ( २ पु ), 'मृद# बजानेवाले' के १ नाम हैं ॥ ७ पाणिवादः पाणिघः ( २ पु ), हाथ की ताली बजाकर मृदङ्ग, तबला आदि बाजाओं के अनुकरणको करनेवाले' के २ नाम हैं |
८ वेणुमः, वैणविकः ( २ पु ), 'वंशी या मुरली बजानेवाले' के २ नाम हैं ॥
Jain Education International
= कृशा
२ वीणावादः, वैणिक ( २ पु ), 'वीणा बजानेवाले' के २ नाम हैं ॥ १० जीवान्तकः, शाकुनिक: ( १ पु ), 'बहेलिये या चिड़ियों को मारने वाले' अर्थात 'चिड़ीमार' के २ नाम हैं |
११ वागुरिकः, जालिकः ( २ ), 'जाल से पशु-पक्षी, मछली आदिको फँसानेवाले' के २ नाम हैं ॥
१. 'देवाजीवी तु' इति पाठान्तरम् ॥ २. 'प्रातिहारकः' इति पाठान्तरम् ॥ ३. यथाह बृहस्पतिः - ' कृशाश्वेन च यत्प्रोक्तं नटसूत्र मधीयते ।
रङ्गावतारी शैलूषो नटो भरतभारती' ॥ १ ॥ इति ॥
For Private & Personal Use Only
www.jainelibrary.org