________________
परयवर्गः .]
.. मणिप्रभाव्याख्यासहितः ।
३४१
-
-
-
-
-
-
-
अथ तुलामानबोधकचकम् ।
अश मागधमानम् । १५ परमाणुः त्रसरेणुः१३ २ सुक्ती | १ पलम् ( ४ भरी) २ ३० परमाणवः | १ सरेणुः १४ २ पले
१ प्रमृतिः ३६ प्रसरेणवः । १ मरीचिः१५ २ प्रसूती १ कुडवः (१ सेर) |४|६ मरीचयः १ राजिका(राई) १६ २ कुडवो १ मानिका (३ सेर) ५३ रालिकाः । १ सर्पपः(सरसो) १७ २ मानिके १ प्रस्थ: ( १ सेर) ६८ सर्षपाः १ यवः (जौ) १८२ स्थाः १ आढकः ७४ यवाः
१ गुजा (रती) १९/ ४ आदकाः १ द्रोणः ८६ गुञ्जाः १ माषः (मासा) २० २ द्रोणौ १ शूर्पः ९४ माषा:
१शाणः २२ | २ शूरों १ द्रोणी १. २ शाणी १ कोलः २२ / ४ द्रोण्यः
| १ खारी ११/२ कोलो
१ कर्षः (रुपया) २३ २००० पलानि | १ मारः (२३ मन) २२ २ कर्षों
४ १०० पलानि 1 १ तुळा(पसेरी-३५सेर)
अथ कलिङ्गमानम् । १ ११ श्वेतसर्षपाः | १ यवः
६ माषा: १ गवाणः (३ तोला) |२२ यवौ १ गुना
१० माषा: १कर्षः (१ भरी)
८४ कर्षाः | १ पलम् 1४८ वा ७ गुजाः १ माषः (मासा)! ९ ४ पलानि | १ कुडवः |५४ माषाः १शाण:
शेषं सर्व मागधमानवबोध्यम् । देशादिभेदेनेतन्मानस्य विविधा भेदाः सन्ति । ते चात्र विस्तारभयानोलिखितास्तवि क्षुभिः 'मनुस्मृतौ ( ८1१३१-१३७ ), याज्ञवल्क्यस्मृती ( १।३३२-३१४), चतुर्वर्गचिन्तामणी (हेमाद्रौ ) दानखण्डे (पृ. १२६-१३०), विष्णु-कात्यायन-नारर-प्रगस्ति-विष्णुगुप्त-मदिबपुराणविष्णुधर्मोत्तर-बराहपुराण पयपुराण-गोपथब्राह्मण स्कन्दपुराणोका मानभेदा हम्बा।
|01-1
| १ शुक्तिः
|
|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org