________________
२४२
अमरकोषः।
[द्वितीयकाडे१ पादस्तुरीयो भागः स्यारदंशभागौ तु वण्टके ॥ ८९॥ ३ द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु।
हिरण्यं द्रविणं शुम्नमर्थरैविभवा अपि ॥१०॥ ४ * स्यात्कोशश्च हिरण्यं च हेमरूप्ये छताकते। ५ ताम्यां यदन्यत्तत्कुप्यं ६ रूप्यं तद्वयमाहतम् ॥ ११ ॥ ७ गारुत्मतं मरकतमश्मगों हरिन्मणिः । ८ शोणरत्नं लोहितकः पद्मराग:
. पादः (पु), 'चौथाई भाग' का । नाम है ॥ २ अंशः, भागः, वण्टकः (३ पु), 'भाग, हिस्सा' के ३ नाम हैं ।
१ ग्यम् , वित्तम् , स्वापतेयम् , रिक्थम , ऋक्यम् , धनम् , वसु, हिर. ज्यम् , द्रविणम् , घुम्नम् ( न), अर्थः, राः (= + पुस्सी), विमवः (३ पु), 'धन' के १३ नाम हैं।
४ कोशः (+ कोषः । पु), हिरण्यम् (न), 'सोना-चांदी' अर्थात् 'सिका बने हुए और बिना लिका बने हुए सोना-चांदीमात्र' के २ नाम हैं ।
५ कुप्पम् (न), 'सोना-चांदीसे भिन्न तांबा आदि धातु' का नाम है।
रूभ्यम् (न), 'लिका बने हुए सोना, चांदी, तांबा, गिल्टी मादि' का । नाम है। (सोना जैसे-असर्फी गिनी भादि । चांदी जैसेरुपया, अठन्नी, भादि । तांबा जैसे-पैसा, धेला, पाई आदि । गिल्टी जैसेचवत्री, दुशन्नी, एकन्नी')॥
७ गारुस्मतम् , मरकतम (२न), अश्मगर्भः, हरिन्मणिः (२३), 'पन्ना या मरकत मणि' के ४ नाम हैं। ८ शोणरस्नम (न), लोहितका, पारागः (१पु) '
पराग मणि, लाल' के ३ नाम हैं ॥
१. 'स्याकोषच' इति । पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org