________________
३४०
अमरकोषः।
[द्वितीयकाण्डेकरमध्यं हंसपदं सुवर्ण कवलग्रहः। उदुम्बरं च पर्यायैः कर्ष एव निगयते ॥ ९ ॥ स्यात्कार्षाभ्यामद्धपलं शुक्तिरष्टमिका तथा। शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरानं चतुर्थिका ॥१०॥ प्रकुन्नः षोडशो बित्वं पलमेवात्र कीर्त्यते । पलाभ्यां प्रसूतिर्शया प्रसृतश्च निगद्यते ॥ ११ ॥ प्रसृतिभ्यामञ्जलिः स्यात्कुडवोद्धशरावकः । अष्टमानं च स शेयः कुडवाभ्यां च मानिका ॥ १२ ॥ शरावोऽष्टपलं तदशेयमत्र विचक्षणः । शरावाभ्यां भवेत्प्रस्थश्चतुष्प्रस्थैस्तथाढकम् ॥ १३ ॥ माजनं कंसपात्रं च चतुःषष्टिपलं च तत् । चतुर्मिरादकोणः कलशो नल्वणोर्मणः ॥१४॥ उन्मानश्च घटो राशिोणपर्यायसंशकाः। द्रोणाभ्यां शुर्पकुम्मौ च चतुष्पष्टिशरावकाः ॥१५॥ शूर्पाभ्यां च भवेद् द्रोणी वाही गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिमिः ॥ १६ ॥ चतुःसहस्रपलिका पण्णवत्यधिका चमा। पलानां द्विसहस्रं च भारः एकः प्रकीर्तितः ॥१७॥
तुला पलशतं शेया सर्वत्र वैष निश्चयः। इति । माषादि खार्यन्तं मानं श्लोकेनैकेनोपसंहरति
माषटकाक्षबिल्बानि कुडवः प्रस्थमाढकम् ॥
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणा' । इति च शाश०सं०१।१।१४-३२ तेनैवोत्तरीत्या मागधमानमुक्त्वा कालिङ्गमानमुक्तम् । तद्यथा
'यवो द्वादशभिर्गारसर्षपः प्रोच्यते बुधैः।। यवदयेन गुमा स्थास्त्रिगुजो बल्ल उच्यते ॥१॥ मापो गुजामिरष्टामिः सप्तमिर्वा मवेक्वचित् । स्याच्चतुर्माषकैः शाणः स निष्कष्टक एव च ॥२॥ गद्याणो माषकैः षड्मिः कर्षः स्यादृशमाषकः। चतुष्कः फलं प्रोक्तं दशशाणमितं बुधैः ॥ ३ ॥
चतुष्पलैश्च कुडवं प्ररथाद्याः पूर्ववन्मताः ॥ इतिएतयोः (मागध-कलिङ्गमानयोः ) मागधमानस्य प्राशस्त्यं निर्दिशति
'कालिङ्गं मागधं चेति द्विविधं मानमुच्यते ।
कालिङ्गान्मागथं श्रेमानं मानविदो विदुः॥ इति च शा० सं० १११३९-४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org