________________
वैश्यवर्गः ९] मणिप्रभाब्याख्यासहितः ।
३३५ १ विंशत्याद्याः सदैकत्वे सर्वाः सङ्घ येयसत्ययोः ।। ८३ ॥ एक वस्त्रम्, द्वे वस्त्रे, त्रीणि वस्त्राणि; ....") से ही व्यवहार होता है; वैयः धिकरण्य ('एक ब्राह्मणस्थ, द्वौ ब्राह्मणयोः, यो ब्राह्मणानाम् एका ब्राह्मग्या, द्वे ब्राह्मण्योः, तिस्रो ब्राह्मणीनामा एक वस्त्रस्य, द्वे वस्त्रयोः; त्रीणि वस्त्राणाम्,..") से व्यवहार नहीं होता है। इसमें भी एक द्वी, त्रयः, चरवार' अर्थात् 'एक, द्वि, त्रि और चतुर' (एक, दो, तीन और चार संख्या वाचक) शब्दोंके तीनों लिङ्गो भिन्न २ रूप होते है और 'पञ्च, घट,.. अष्टादश अर्थात 'पञ्चन्' षष,..."अष्टादशन्' (पांच, छुः... ''अठारह संख्या वाचक) शब्दके रूप तीनों लिङ्गों में एक समान होते हैं। ('क्रमशः उदाहरण। पहला (तीनों लिङ्गों में मिल रूपवाले शब्द)जैसे-'एको ब्राह्मणः, एका ब्राह्मणी, एक वस्त्रम्, द्वौ ब्राह्मणो, द्वे ब्राह्मण्यो, द्वे वस्त्रे त्रयो ब्राह्मणाः; तिस्रो ब्राह्मण्या, श्रीणि वस्राणि चत्वारो ब्राह्मणाः, चतस्रो ब्राह्मण्या, चत्वारि वस्त्राणि' इन वाक्यों में 'ब्राह्मण, ब्राह्मणी और वस्त्र' शब्दके क्रमशः 'पुंल्लिङ्ग, स्त्रोलिङ्ग और नपुंसक लिङ्ग' होनेसे 'पक, द्वि, त्रि और चतुर' शब्दों का क्रमशः 'पुंल्लिक, स्त्रीलिज
और नपुंसकलिङ्ग' में प्रयोग हुआ है। दूसरा (तीनों लिङ्गों में समान लिङ्गवाले शब्द) जैसे-'पञ्च ब्राह्मणाः, पञ्च ब्राह्मण्या, पञ्च वस्त्राणि,....इन वाक्यों में ब्राह्मण, ब्राह्मणी और वस्त्र' शब्द के क्रमशः 'पुंल्लिङ्ग, स्त्रीलिङ्ग और नपुंसकलिङ्ग' होने पर भी 'पञ्चन्' शब्दका प्रयोग तीनों लिङ्गों में समान ही हुआ है, भिन्न २ नहीं; इसी तरह 'षट् , सप्तन् , अष्टादश' (छ, सात,..... अट्ठारह' संख्या वाचक ) शब्दोंके भी तीनों लिङ्गों में समान हो रूप होते हैं। विशेषः-ये सब लिग भेद केवल संस्कृत में ही होते हैं, हिन्दी आदिमें नहीं)।
१ एकोनविंशतिः, विंशतिः,....."पराईम' ('उन्नीस, बीस;.... पराई'
१. 'दशा (अष्टादशा)न्तसंख्यावाचिनः शब्दाः प्रायः संख्येयवचना एव, कचित्तेषां संख्यावाचकस्वमपि । यथा-'द्वयकयोर्दिवचनेकवचने' (पा० सू० १ । ४ । २२) इति 'बहुषु बहुवचनम् (पा० सू० १ । ४ । २१) इति च । 'कयोदयाः, केषां बहूनाम्' (पात. भाष्य १ । ४ । २१) इति पातअलमाष्याकचिदवृत्तावपि; किन्तु सत्यपि प्रयोगे तत्रापि (अवृत्तावपि) संख्येयगतदिवादि संख्यायामारोप्य संख्यावाचकेभ्योऽपि दिवचनायेव, उक्तमाण्यानुरोधादिति सर्वतन्त्र स्वतन्त्राः काशीनाथशास्त्रिचरणाः॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org