________________
घश्यवर्ग: ९] मणिप्रभाव्याख्यासहितः।
३३३ १ चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः॥ ७७ ॥ २ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक ।
पण्याजीवो ह्याणिक: क्रयविधायिक सः ॥ ७८ ।। ३ विक्रेता स्याद्विक्रायकः ४ क्रयविक्रायको मौ। ५ वाणिज्यं तु वणिज्यास्या६न्मूल्यं वस्नोऽप्यपक्रयः।। ७९ ॥ ७ नीवी परिपणो मूलधनं ८ लाभोऽधिक फलम् । ९ 'परिवान परीवर्तों नमेनिमयावपिन ८०।।
, चक्रीवान् ( = चक्रीवत् ), बालेयः (+ वालेयः), रासमः, गर्दभः, खरः (+करः, शङ्कुकर्णः, वैशाखनन्दनः । ५), 'गदहे' के ५ नाम हैं ।।
२ वैदेहका, सार्थवाहः, नैगमः ( +निगमः ), वाणिजः, वणिक ( = व. णिज), पण्याजीवः, भापणिकः, क्रयविक्रयिका (८), 'बनियाँ, व्यापारी के नाम हैं।
३ विक्रेता ( = विक्रेत ), विक्रयिका (२३), 'बेचनेवाले' के २ नाम हैं ।। ४ क्रायका, कयिका ( + क्रेता = क्रेत । पु), 'खरीददार' के नाम हैं। ५ वाणिज्यम् (न), वणिज्या (सी), 'व्यापार के २ नाम हैं । ६ मूल्यम (न), वस्नः, अवक्रयः (२ पु), 'कीमत, दाम' के नाम हैं।
७ नीवी ( + नीविः । स्त्री), परिपणः, मूलधनम् (न) 'ग्यापारमें लगाये हुए मूलधन' के ३ नाम हैं।
८ लामा (पु), अधिकम् , फलम् (२ मा० दी। २ न), 'मुनाफा, फायदा, लाभ' के नाम हैं।
९ परिदानम् ( +प्रतिदानम् । न), परीवत: (+परिवर्तः ) नैमेयः (+वैमेयः), निमयः (+विमयः । ३५), 'किसी पदार्थादिको अदलबदल करने के ४ नाम हैं।
१. 'प्रतिदानम्' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org