________________
३३२ अमरकोषः।
[हितीयकाण्डे१ वैशास्त्रमन्थमन्थानमन्थानो मन्थदण्डके। २ 'कुठरो दण्डविष्कम्भो ३ मन्थनी गर्गरी समे ॥ ४ ॥ ४ उष्ट्रे क्रमेलकमयमहानाः ५ करमः शिशुः। ६ करमाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥ ७ अजा छागी ८ 'शुभच्छागबस्तच्छगलका अजे । ९ मेढोरधोरणोर्णायुमेषवष्णय परके ।। ७६ ॥ २० उष्टोरमाजवन्दे स्यादौष्ट्रकोरमकाजकम् ।
वैशाखः, मन्या, मन्धानः, मन्थाः ( = मधिन् ), मन्यनदण्डकः ( + वजका, क्षुब्धः । ५ पु), 'मथनीके डण्डे' के ५ नाम हैं ।
. कुठरः (+कुटर), दण्डविष्कम्भः (२), 'जिसमें मथनीके डण्डेको बांधकर दही महा जाता है उस खम्भे आदि' के नाम हैं ।
३ मन्थनी, गगरी ( + कलशी। २ स्त्री), 'कहतरी' अर्थात् जिसमें दहीको महा जाता है उस पात्र' के २ नाम है।
४ इष्टः, क्रमेलका, मयः, महाङ्गः (+दासेरका, दाशेरः, दीर्घनछः, दीर्घग्रीवः, रवणः, धूम्रकः, कण्टकाशनः । ४ पु), 'ऊँट' के ४ नाम हैं।
५ करमः (पु), 'ऊँटके तीन वर्षतको उम्रवाले बच्चे का । नाम है।
६ शृङ्खलकः (पु), लकड़ीकी बनी हुई सिकड़ीसे बांधे हुए ऊँटके बच्चे का । नाम है ॥
७ अजा, छागी ( २ स्त्री) 'बकरी, छेर' के २ नाम है ॥
८ शुभा ( + स्तमः, तुमः), छागः (छगः), बस्तः ( + वस्तः), छगलकः ( + छगलः), अजः ( ५ पु), 'बकरा, खस्ली ' के ५ नाम हैं।
९ मेढ़ः ( + मेण्डकः ), उरभ्र, उरणः, ऊर्णायुः, मेषा, वृष्णिः, एडका, (+मुहुः, हुडः । ७ पु) 'भेड़े के ७ नाम है।
१. भीष्टकम्, औरभ्रकम्, आजकम् (३), 'ऊँटो, भेड़ों और बकरों के झुण्ड' का क्रमशः 1-1 नाम है।
१. 'कुटरः' इति पाठान्तरम् ॥ २. 'शुमच्छागवस्तच्छगलका' इति स्तमनगवस्वच्छगळका' इति पाठाखरे ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org