________________
वैश्यवर्गः ९ ]
मणिप्रभा व्याख्यासहितः ।
-१ अथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् |
२ क्लोबेऽम्बरीषं भ्राष्ट्रो ३ ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥ ४ 'अलिञ्जरः स्यान्मणिकः ५ कर्कर्यालुर्गलन्तिका । ६ पिटर : स्थाल्युखा कुण्डं ७ कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥ घटः कुटनिपा ८ वस्त्री 'शरावो वर्धमानकः ।
९ ऋजीषं पिष्टपचनं
१ अङ्गारः ( पु न ), अळातम्, उहमुषम् ( २ न ), भा० दी० के मत से 'अङ्गार' के ३ नाम हैं । तथा मुकु० और महे० के मत से पहला नाम 'अङ्गार' का और अन्तवाले दो नाम 'लुआठ' के हैं ॥
२ अम्बरीषम् ( न । + पु ), भ्रष्टः (पु), 'खापर' अर्थात् 'चना आदिको भूजने के वर्तन' या भाड़ 'भंसार' के २ नाम हैं ॥
३ कन्दुः ( + इन्दुः । पु स्त्री ), स्वेदनी (स्त्री), 'मदिरा बनाने के बर्तन या भट्टी' के २ नाम हैं ॥
४ अलिञ्जरः ( + अक्षरः ) मणिकः ( २ ), 'कुण्डा, भाँड़' ३ नाम हैं ॥
५ कर्करी, आलुः ( + बालू ), गलन्तिका ( + गलन्ती । ३ स्त्री ), 'गड़ना, हथहर या झंझरा' के ३ नाम हैं ॥
३१७
६ पिठरः ( पु + न ), स्थाकी, उखा ( + उषा १ स्त्री ), कुण्डम् (न), 'तसला ' बटुआ, बटलोही' के ४ नाम है ॥
७ कलशः ( + कञ्चसः । त्रि), घटः ( पु स्त्री ), कुटः, निप: ( १ पुन ) 'घड़े' के ४ नाम हैं |
८ शरावः ( + सरावः । पुन ), वर्द्धमानकः (पु), 'ढकना, कसोरा' के २ नाम हैं ।
९ ऋजीषम ( + ऋचीषम), विपणनम् (२ न), 'तावा' के २ नाम हैं ॥
१. 'अलञ्जरः स्यान्मणिकः कर्कर्यालुगंकन्तिका' इति पाठान्तरम् ॥
२. 'स्थाभ्युषा कुण्डं ककसस्तु' इति पाठान्तरम् ॥
३. 'सरावः' इति दन्नस्यादिरपि -' इति मुकुटः' इति भा० दी० ॥
४. 'ऋचीष' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org