________________
२१८
अमरकोषः।
[द्वितीयकाण्डे-१ कलोऽस्त्री पानभाजनम् ।। ३२ ॥ २ कुतूः कृतेः स्नेहपात्रं ३ सैवाल्या कुतुपा पुमान् । ४ सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥ ५ दर्विः कम्बिः स्वजाका व ६ 'स्यात्तर्दू रहस्तकः । ७ अस्त्री शाकं हरितकं शिग्र ८ रस्य तु नालिका ।। ३४ ॥
कलम्बा कडम्बश्व
कंसः (पुन), पानभाजनम् ( + कोशिका, पारी, मशिका, चषकः । न), 'दूध आदि पीनेका प्याला, ग्लास आदि' के नाम हैं।
२ कुतुः (स्त्री), स्नेहपात्रम् (भा. दी०, न ), 'कुप्पा' अर्थात् 'तेल रखने के लिये चमड़े के बने हुए बड़े बर्तन' के २ नाम हैं। ___ ३ कुतुपः (पु), 'कुप्पी' अर्थात् 'तेज रखने के लिये चमड़े के बने हुए छोटे वर्तन' का नाम है ॥
४ आवपनम् , भाण्डम् , पात्रम् , अमत्रम्, भाजनम् (५ न), 'बर्तन' के ५ नाम हैं।
५ दर्विः ( + दर्वी), कम्बिः (+कम्पी), खाका ( खो), 'कला ' के ३ नाम हैं।
६ त+: (+ तन्दुः । स्त्रो), दारुहत (I), 'डब्बू' अर्थात् 'भात दाल आदि परोसने के उपयोगी बर्तन' के २ नाम हैं।
७ शाकम् ( न पु), हरितकम् (न), शिग्रः (पु) भाजी, साग' के ३ नाम हैं।
८ नालिका ( + नाटिका, नाली । मुक. स्त्री) कलम्बः, कडाय: (पु), 'सागके डंठल' के ३ नाम हैं ।
१. 'स्यात्तन्दरुहस्तकः' इति पाठान्तरम् ॥
२. 'पञ्चापि (दादयो दारुस्तकान्ताः) पर्यायाः । उक्तहैमा ('दवों पणातो:' ) नुरो. वात्' इति मा. दो० । किन्तु हेम वन्द्रकृतेऽनेकार्थसंग्रह -दवी फगातोः ' (अने० संग्र० २२५२४) इत्युपकामात, तेनैव विरचितेऽभिधानचिन्तामणौ 'कम्बिः दविः खजाकाऽप स्याचरुस्तकः' ( अभि. चिन्ता० ४.८७ ) इत्युक्तेश्च तदसदिस्यवधेयम् ॥
३. 'नालं काण्डे मृगाले च नाहो शाके काम (अने. संग्र. २।४९४ ) हति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org