________________
वैश्यवर्गः ९ ]
मणिप्रभाव्याख्यासहितः ।
१ तिल्यं तैलीनवरन्माषोमाणुभङ्गा द्विरूपता ॥ ७ ॥ ३ मौद्गीनकौद्रवीणादि शेषधान्योद्भषक्षमम् ।
४ 'शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् ' ( २८ ) ५ बीजाकृतं 'तूतकृष्टे ६ सीत्यं हृष्टं च इल्यवत् ॥ ८ ॥ ७ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् । ८ द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह ॥ ९ ॥
१ तिक्ष्यम्, तेलीनम् (२ त्रि), 'तिल पैदा होने योग्य खेत' के २ नाम हैं
२ + माध्यम् + माषोणम् ; + ठम्यम् + औमोनम् + अणग्यम्,
,
*
+ आणवीनम्; + भङ्गयम् + भङ्गीनम् (८ त्रि), 'उड़द, तीसी' ( अलसी ), 'चीना और सनई पैदा होने योग्य खेत' के क्रमशः २-२ नाम हैं ॥
"
#
"
३ मौनम् कौद्रवीणम् (२ त्रि), आदि ( + गोधूमीनम् काकावीनम्र, कौलस्थीनम् प्रयङ्गवीणम्, चाणक्रीनम् (५ त्र ), मूंग और कोदो आदि ( गहू, मटर, कुक्ष्यों, चीना और चना, ) पेदा होने योग्य खेत' का क्रमशः १ - १ नाम है !
४ [ शाकशाकटम्, शाकशाकिनम् ( २ त्रि ), 'साग पेदा होने योग्य खेत आदि ( देश, स्थान, समय आदि ) ' के २ नाम हैं ] ॥
५ बीजाकृतम्, उतकृष्टम् ( भा० दी ० । बाद जोते हुए खेत' के २ नाम हैं ॥
बोने के
३०६
खेत'
६ सोध्यम् ( + शीध्यम् ), कृष्टम्, हस्यम् ( ३ त्रि), 'जोते हुए के ३ नाम हैं ॥
+ उपकृष्टम् २ त्रि ), 'बोज
७ त्रिगुणाकृतम्, तृतीयाकृतम्, विल्यम्, त्रिसोत्यम् ( + त्रिशीत्यम् । * त्र ), 'तीन बार जोते हुए खेत' के ४ नाम हैं ॥
१. 'तूपकृष्टम्' इति पाठान्तरम् ।
८ द्विगुणाकृतम्, द्वितीयाकृतम्, द्विल्यम्, द्विसीत्यम् ( + द्विशीध्यम् ), शम्बाकृतम् (५ त्रि), 'दो बार जोते हुए खेत' के ५ नाम हैं । ( 'किसीके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org