________________
३०८
अमरकोषः। [द्वितीयका
-१ ऋण पर्युदञ्चनम् ॥३॥ उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । ३ यात्रयाऽऽप्तं यांचतकं ४ नियमादापमित्यकम् ॥ ४॥ ५ उत्तमधिमकी द्वौ प्रयोक्तृग्राहको क्रमात् । ६ कुसीदिको वाधुषिको वृद्धयाजीवश्च वाधुषिः॥५॥ ७ क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः। ८ क्षेत्रं हेयश लेयं 'बीहिशायुद्भवो हि रत् ॥ ६ ॥
व्यं यवश्यं त्रिषयं यवादिभवन हि तत् । ! ऋणम, पर्युदञ्चनम् (२), उद्धारः (पु), 'कर्ज' के ३ नाम हैं।
२ प्रयोगः (पु), कुसीदम् ( + कुदिम , कुशीदम् । न), वृद्धिजीविका (स्त्री), 'व्याज, सूद' के ३ नाम हैं ।
३ याचितकम् (न), 'याचना करनेसे मिले हुए पदार्थ का नाम है ॥ ४ भापमित्यकम (न), 'बदले में मिले हुए' का । नाम है ॥
५ उत्तमणः, अधम: (२ त्रि), 'कर्ज देनेवाले और लेनेवाले' का क्रमशः -1 नाम है॥
कुसीदिकः (+ कुशीदिका, कुदिकः) वाधुषिका, वृद्धयाजीवः, वा पिः (+ वार्द्धषी = वार्द्धषिन् । ४ नि ), 'कर्ज देकर सूबसे जीविका चलाने वाले के ४ नाम हैं ॥
७ क्षेत्राजीवः, कर्षकः ( + कार्यकः), कृषिकः, कृषीवल: (४ त्रि), 'किसान गृहस्थ' के ४ नाम हैं।
८ चैहेयम् , शालेयम् , यध्यम् , यवक्यम , पष्टिक्यम् (५ त्रि), 'बीही, शालि (एक प्रकारका उत्तम धान ), हूंडवाला जी, विना टूंडवाला जो
और साठी ( साठ दिन में तैयार होने वाला धान-विशेष) के पैदा होने योग्य खेतों' का क्रमशः १-१ नाम है ॥
मृणं तु याचितं भैक्षं प्रमृतं कषणं स्मृतम् ॥ ९ ॥ सत्यानृतं तु वाणिज्यं तेन चैवापि बीच्यते ।। इति मनुः ४ । ५-६ ॥ १. 'व्रीहिशाल्युद्भवक्षमम्' इति पाठान्तरम् ।। २, हितम्' इत्युपाध्यायः इति क्षी० स्वा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org