________________
२८८
अमरकोषः।
[द्वितीयकाण्डे
१ कृतहस्तः सुप्रयोगविशिखः कृत्तपुचत् । २ अपराद्धपृषत्कोऽसोक्ष्याधश्च्युतलायकः । ६८ ॥ ३ धन्वी धनुमानानुको निषायनी धतुधर । ४ स्यात्काण्डवांस्ड काण्डोस ५ शालीकः भक्तितिका १ ६९ ।। ६ याष्टीकधारी विचार
नैस्त्रिशिकोहोल. स्वान्त ८ समा मालिककौन्तिकौ ।। ७ ।। ९ चर्मी फल पाणिः स्यात्
कृतहस्तः, एप्रयोगविशि, कृपया १३ त्र), बाण चलाने में निपुण' के ३ नगर हैं।
२ अपराद्धपृषरः (वि), 'निशाना चुके हुप' का १ नाम है ॥
३ धन्धी (= शन्विन् ), अनुष्माञ्। - धनुष्मत् ), धानुरु, निषङ्गी (= निषङ्गिन् ), अत्री ( =अचिन् ! + शास्त्री = शसिन् ), धनुर्धरः ( ६ त्रि), 'धनुष धारण करनेवाले' के ६ नाम
४ काण्डवान् ( =काण्डवत् ), काण्डी ( २ ), 'बाण धारण करने वाले के २ नाल है ॥
५ शाक्तीका, शक्तिहेतियः (त्रि), 'शक्तिनामक शस्त्र धारण करनेवाले' के २ नाम हैं ॥
६ याष्टीकः, सारश्वधिकः (२ त्रि), 'लाठी और फरसा धारण करने पाले' का क्रमशः १-१ नाम है।
७ नैम्रिशिकः, असिहेतिः (भा. दी। २५), 'तलवार धारण करनेवाले २ नाम हैं।
८ प्रापिकः, कौन्तिकः (२ त्रि) 'प्रास और हन्त (भाला) धारण करनेवाले' । क्रमशः - नाम है । (ो मत से दोनों शब्द एकार्थक हैं)॥
९ चौ ( = चर्मिन् ), फल कपाति: (२ त्रि), 'धर्मनामक हथियार (ढाल) धारण करनेवाले' के २ नाम है ॥
१. 'पश्वधः परशौ न दृष्टः, अतः 'यष्टिम्वधितिहेतिको' इति काश्मीराः पठन्ति' इति क्षी० स्वा० । किन्तु --कुठारस्तु परशुः पशुपवधौ । परश्वधः स्वधितिश्च ( अमि० चिन्ता० ३ ४५.) इति हेमचन्द्राचार्योक्तरुक्तहेतुदानमविधिकरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org