________________
क्ष स्त्रियवर्ग: ८] मणिप्रभाव्याख्यासहितः।
-१ अथ तनु धर्म देशनम् । उरश्छदः कङ्कटको जगरः कवचोऽखियाम् ॥ ६४ ॥ २ आमुक्ता प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । ३ सन्नद्धो धर्मितः सजो दंशितो व्यूढ कङ्कटः ।। ६५ ॥ ४ त्रिप्वामुक्कादयो ५ वर्मभृतां कार्वाचक गणे। ६ 'पदातिपत्तिपदगपादातिकपदाजयः ॥६६ ॥
पदश्च पदिकश्चाथ पादातं पत्तिसंहतिः । ८ शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ।। ६७ ।।
१ तनुत्रम्, वर्म (= वर्मन् ), दंशनम् (३ न), उरश्छ, कङ्कटका, नगरः (+ जागरः । ३ पु), कवचः (सुन), 'कवच' के ७ नाम हैं ।
२ भामुक्तः, प्रतिमुक्तः, पिनद्धः, अपिनद्धः, (४ त्रि), भा० दी० महे. आदिक मतसे 'पहने हुए कवच' और मु० मतसे 'पहनेहुए वस्त्रादि के ४ नाम हैं।
६ सनद्धः, वर्मितः, सजः, दंशिता, व्यूहककटः (५ त्रि), 'कवच आदिको पहनकर लड़ाई के लिये तैयार मनुष्य के ५ नाम हैं ।
४ 'आमुक्त' आदि शब्द त्रिलिङ्ग हैं ।।
५ कावचिकम् (न), 'कवच पहने हुए पुरुषादिके झुण्ड' का । जाम है ॥
६ पदातिः ( + पदात:, पादातिः, पादातः), पत्तिः, पदगः, पादातिका (+पादातिगः, पादाविकः), पदाजिः, पद्ः, पदिकः ( पु), "पैदल' के ७ नाम हैं ।
७ पादातम् (न), पत्तिसंहतिः (भा. दी०, स्त्री), 'पैदलके झुण्ड' के नाम हैं।
८ शबाजीवः, फाण्डपृष्ठः ( + काण्डस्पृष्टः मु०), आयुधीयः, आयुधिक: (४ त्रि), 'हथियारकी नौकरीसे जीविका चलानेवाले' के ४ नाम हैं।
१. पदातिपत्तिपदगपादाविपदाजयः' इति पाठान्तरम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org