________________
२८६
अमरकोषः।
[हितीवकान्डे-१ अश्वारोहास्तु सादिनः ॥ ६० ।। २ अटा योधाश्च योद्धारः ३ सेनारक्षास्तु सैनिकाः । ४ सेनायां समवेता ये सैन्यास्ते सैनिकाच ते ॥ ६१ ॥ ५ बलिनो ये सहनेण साहघ्रास्ते सहनिमः। ६ परिधिस्थः परिचरः ७ सेनानीर्वाहिनीपतिः ।। ६२ ।। ८ कञ्चको वारबाणोऽस्त्री ९ यत्तु मध्ये सकञ्चुकाः ।
बानन्ति तत्सारसनमधिकाझ१०ऽथ शीर्षकम् ।। ६३ ॥ शीर्षण्यं च शिरस्त्रे
१ अश्वारोहः, सादी ( = सादिन् । २ पु), 'घुड़सवार' के २ नाम हैं । २ मटा, योधः, योद्धा (= योद्ध । ३ पु), 'लड़नेवाले वीर' के ३ नाम है। ३ सेनारपः, सैनिकः (२ पु), 'सेनाके पहरेदार के २ नाम हैं ॥
४ सैन्यः, सैनिकः (२ पु), 'सैनिक' अर्थात् 'सेनामें रहनेवाले' के . नाम हैं।
५ साहस्त्रः, सहस्री ( = सहस्निन् । २ पु ), 'एक हजार योद्धाओवाले सूबेदार आदि' के २ नाम हैं ॥
६ परिधिस्थः, परिचरः (२ त्रि), 'अपराधी सैनिकोको दण्ड देनेके लिये राजा से नियुक्त पुरुष' के २ नाम हैं ।
७ सेनानी:, वाहिनीपतिः (२ पु ), 'सेनापति' के २ नाम हैं।
८ कन्चुकः (पु), वारबागः (पु न ), 'शत्रुके प्रहारसे बचनेके लिये लोहे आदिके बनाये हुए सन्नाह, झूल' के दो नाम हैं ॥
९ सारसनम् (न), अधिकाङ्गः (+ अधिपाः , विपाङ्गः । पु), 'झूल ( कवच ) को स्थिर रहनेके लिये कमर कसनेकी पट्टी आदि' के २ नाम हैं।
.. शीर्षकम् , शीर्षण्यम् , शिरस्त्रम् (३), 'लड़ाई के समय पहने जानेवाले टोप, या टोपीमात्र' के ३ नाम हैं ॥
१. 'तत्सारसनमधिपागोऽय' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org