________________
२७५
स्त्रियवर्ग:0 मणिप्रभाव्याख्यासहितः। १ पक्षभागः पार्श्वभागो २ दन्तभागस्तु योऽग्रतः। ३ द्वौ पूर्वपश्चाजवादिदेशी गात्रावरे क्रमात् ॥ ४०॥ ४ 'तोत्रं वेणुक ५ मालानं बन्धस्तम्भे ६ ऽथ शृङ्खले।
अन्दुको निगडोऽस्त्रीस्याऽदशोऽस्त्रीसृणिःस्त्रियाम्॥११॥ ८ दृष्या कक्ष्या वरत्रा स्यात् १ कल्पना सजना समे। १२ प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥४२॥
. पक्षमागः, पावभागः (भा० दी० । २ पु), 'हाथीके पावभाग' (बगल) के २ नाम हैं।
२ दन्तभागः (पु), 'हाथीके आगेवाले भाग' का १ नाम है ॥
३ गात्रम् , अवरम , (+ अबरम् , अपरम् । २ न), 'हाथीके आगेवाले जवा भादि पूर्वार्द्ध शरीर और पीछेवाले जङ्घा आदि परार्द्ध शरीर के - नाम हैं।
५ तोत्रम् , वेणुकम् ( + वैणुकम् । २ न ), 'हाथीको मारनेवाले डण्डे या चाबुक आदि' के नाम हैं ।
५ भालानम् (न), 'हाथीको बाँधनेवाले खूटे' का । नाम है।
६ शृङ्खलम (त्रि'), भन्दुकः ( + भन्दूः सी। पु), निगः (पुन), 'हाथीकी बेड़ी' (बाँधनेवाली सिकड़ो) के ३ नाम हैं ।
७ अङ्कुशः (पुन), सृणिः (+शृणिः । स्त्री), 'अङ्कश' के २ नाम हैं ।
८ दृष्या ( + चूष्या, चूषा मुकु० ), कचषा, वरना (३ सी), 'हाथीके कसनेवाले रस्से' के ३ नाम हैं ॥
९ कल्पना, सजना (स्त्री), 'गेरू आदिसे हाथीकी सजावट करने के नाम हैं।
१. प्रवेणी ( + प्रवेणः । सी), भास्तरणम (न), वर्णः, परिस्तोमः (+वर्णपरिस्तोमः । २ पु), कुथः (पु स्त्री), 'हाथीके झूले के ५ नाम हैं ।
१. 'तोत्रं वैणुकमालानं बन्धस्तम्भेऽय गृक्षला' इति पाठान्तरम् ॥ २. तथा च मेदिनी-'शृङ्खला पुंस्कटीसमधे च निगडे त्रिषु' इति मे० पृ० १६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org