________________
अमरकोषः
[द्वितीयकाडे
-१ तयोर्मध्ये विदुः पुमान् ॥ ३७॥ २ अवग्रहो ललाट' स्या३दीषिका त्वक्षिकूटकम् । ५ अपाङ्गदेशो निर्याणं ५ कर्णमूलं तु चूलिका ।। ३८॥ ६ अधः कुम्भस्य वाहित्थं ७ प्रतिमानमयोऽस्य यत् । ८ मासनं स्कन्धदेशः स्यात् ९ पद्मकं बिन्दुजालकम् ॥ ३९ ॥
-
-
, विदुः (पु), 'हाथीके मस्तकके ऊपरवाले दोनों मांसपिण्डोके बीचवाले भाग' का । नाम है ॥
२ अवग्रहः ( + अवग्राहः । पु), हाथीके ललाट' का । नाम है ।
३ ईषिका ( + ईषीका, इषिका, इषीका । स्त्री), अतिकूटकम् (न) 'हाथीकी आँखके गोलाकार भाग' के २ नाम हैं ॥
४ निर्याणम् (न), 'हाथीकी आँस्त्र के किनारेषाले भाग' का , नाम है॥
५ चूलिका (स्त्री), 'हाथीकी कनपट्टी' ( कानकी जपवाले भाग) का नाम है ॥
६ वाहिस्थम् (न ), 'हाथीके शिरके ऊपरवाले दोनों मांस-पिण्डके नीचेवाले भाग' का १ नाम है ॥
• प्रतिमानम् (न), हाथीके दोनों दाँतोंके बीचधाले भाग' का नाम है।
८ आसनम् (न), 'हाथीका कन्धा' अर्थात् 'हाथीवान के बैठने की जगह' का नाम है।
९ पद्मकम् , बिन्दुजालकम् (भा० दी। + विन्दुजालकम् । १ न), 'हाथियोंके मुख में कमलाकारछोटे २लाल चिह्न विशेष के २ नाम हैं ।
१. 'स्यादिषीकाः' इति पाठान्तरम् ।। २. यदा पालकाप्यः
'तत्र रक्षाविताने द्वे विदू दो प्रवणे गतौ ।
प्राक्च पश्चाच तिर्यक्च षड्भेदाइकुशवारणा ॥१॥ 'तबारक्षविताने रस्येवं पाठभेदः ममि.चिन्ता०(४१२९२) पाल्पाने समुपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org