________________
२८०
अमरकोषः। [द्वितीयकाण्डे१ बीतं त्वसारं हस्त्यश्वं २ वारी तु गजबन्धनी । ३ घोटके 'वीतितुरगतुरङ्गाश्वतुरामाः ॥ ४३ ।।
वाजिवादाचेंगन्धहयसैन्धवसप्तयः । ४ आजानेयाः कुलीनाः स्यु ५विनीताः साधुवाहिनः ॥४४॥ ६ 'धनायुजाः पारसीकाः काम्बोजा वालिका हयाः।
७ ययुरश्वोऽश्वमेधीयो ८जवनस्तु जवाधिकः ॥ ४५ ॥ ~~~~~~~~
वीतम् (न) 'लड़नेमें असमर्थ हाथी-घोड़े' का । नाम है ॥
२ वारी, गजबन्धनी (भा० दी० । २ स्त्री), 'हाथीखाना' अर्थात् 'हाथी बाँधने की जगह' के २ नाम हैं ।
३ घोटकः ( + घोटः), वीतिः ( + पीतिः), तुरगः, तरङ्गः, अवा, तुरङ्गमः, वाजी ( = वाजिन् ), वाह, अर्वा ( = अर्धन् ), गन्धर्वः, हयः, सैन्धवः, सतिः (१३ पु ), 'घोडे के १३ नाम हैं। (यहाँसे श्ला. ५० तक अश्वप्रकरण है)।
४ आजानेयः (पु), 'अच्छे घोड़े का । नाम है।
५ विनीतः, साधुवाही ( + साधुवाहिन् भा. दी० । २ पु); 'अच्छी २ चालसे शिक्षित घोड़े के २ नाम हैं ।
६ वनायुजः (+वानायुजः), पारसीकः, काम्बोजः, बाह्निकः (+ वाहिका, वाहोकः, बाहोकः । ४ पु) 'धनायु, पारस, काम्बोज और वाहिक देशोंमें पैदा होनेवाले घोड़े के क्रमशः १-१ नाम हैं । (किसी-किपी के मतसे प्रथम दो नाम 'पारली घोड़े के और अन्तवाले दो नाम उक्तार्थक हैं)॥
७ ययुः, अश्वमेधीयः ( भा. दी० । २ पु), 'अश्वमेध यज्ञमें छोड़े जानेवाले घोड़े के २ नाम हैं।
८ पवनः ( +प्रजवी = प्रजविन् ), जनाधिकः ( भा. दी०।२ पु), 'बहुत तेज चलनेवाले घोड़े के २ नाम है ॥
१. पीवितुरग-' इति पाठान्तरम् ॥ २. 'वानायुनः' इति पाठान्तरम् ॥ ३. अश्वशास्त्र भाजानेयकक्षणमुक्तन्तथा हि
'शक्तिमिमित्रहरयाः स्खलन्तश्च पदे पदे। . भाजानन्ति यतः संघामाजानेयास्तता स्मृताः॥१॥इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org