________________
स्त्रियवर्गः ८], मणिप्रभाव्याख्यासहितः ।
२७३ १ पचत्रिध्व २ षडक्षीणो यस्तृतीयाद्यगोचरः। ३ विविक्तविजनच्छन्ननि शलाकास्तथा रहः ॥ २२॥
रहश्योपांशु चालिङ्गे ४ रहम्यं तद्भवे विषु । ५ समो विस्तम्भविश्वासी ६ भ्रषी भ्रंशा पथोचितात् ॥२३॥ ७ सप्रेषन्यायशास्तु देशरूपं समताम् । ८ युक्तमोपायक भजमानामनीतधत ॥ २४ ॥ ___ न्यायसं च त्रिपुष्ट ९ संप्रधारा तु समर्थनम् । १० अववादस्तु निर्देशो निदेशः शासन म सः ॥ २५ ॥
शिपिशाज्ञा च
१ यहाँसे ५ शब्द निलम हैं।
२ अषडक्षोग (नि), 'केवल दो आदमियोपी की हुई गुप्त सलाह' का नाम है ॥
३ विविक्तः, विजन:, Eनः, निशाला (४ ) बहः ( = रहस् न), रहः ( = रहः ), उपांशु ( २ अन्य०), 'एकान्त' के ७ नाम हैं ।
४ रहस्यम् (त्रि), 'रहस्य, छिपाने योग्य, सलाह आदि' का . नाम है।
५ विखम्भः ( + विश्रामः ), विश्वासः (२९), 'विश्वास' के २ नाम हैं।
६ श्रेषः (पु), 'अनुचित' का । नाम ॥
७ श्रेषः, न्याय, कल्पः (पु), देशरूर , साम् (२ न ), 'न्याय' ५ नाम हैं।
८ शुक्तरऔपरिषम. लभ्यम्, भजमानम् अनीम , न्यायम (३ त्रि) 'न्याययुक्त कार्य या द्रव्यादि' के ६ नाम हैं ।
९ संप्रधारणा (श्री), समर्थनम् (न). 'रक्षिा और अनुचितका विचारकर निश्चय करने २ नाम है ॥
१. अववादा, निदेशः निर्देश , (३ पु), शासनम (न), शिष्टिः, माज्ञा (२ स्त्री), 'आशा, हुक्म' के ६ नाम हैं ।
१. 'समौ विश्रम्मविश्वासौ' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org