________________
२७२
अमरकोषः
[द्वितीयकापड१ साहसं तु दमो दण्डः २ साम सान्त्व३मथो समौ ।
भेदोपजापावुपधा धर्माधैर्यत्परीक्षणम् ।। २१ ॥
३साम के चार और ४ दानके पाँव भेद होते हैं ")
साहरूम् (न) दण्डा, नमः (२ पु) 'दण्ड के नाम हैं ।
साम ( = सामन् ), लाम् (२न), 'लाम शान्त करने के २ नाम है।
३ भेदः, उपजापः ( २ पु), 'भेद' के १ नाम हैं ॥
४ उपधा (सी), 'मन्त्री आश्केि धर्म, धन काम और भयादिको खाननेके लिये उनकी राजाद्वारा परीक्षा करने का नाम है ॥
१. मेदविधा तथा हि
स्नेहरागापनयनं संहर्षोत्पादनं तथा ।
संतर्जनं च भेदभेदस्तु त्रिविधी मतः॥१॥ इति । नारदेन दण्डस्य दैविध्यं मनुना च चतुविधवमुक्तम् । तत् क्रमशःप्रदर्यते
'शारीरश्चार्थदण्डश्च दण्ड द्विविधो मतः। शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥१॥ काकिन्यादिस्स्वर्थदण्डः सर्वस्वान्तस्तथैव च । इति नारदोक्तम् । 'वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वदण्डमतः परम् ॥ १॥ इति मनुः ८।१२९ ।। अग्निपुराणे साम्नश्चतुर्विधस्वमुतन्तथा हि
'चतुर्विधं स्मृतं साम उपकारानुकीर्तनम् । मिथः सम्पन्धकथनं मृदुपूर्व च भाषणम् ॥१॥
मायतेर्दर्शनं वाचा तत्रा (वा) हमिति चार्पणम् । इति ।। दानस्य पञ्चविधमुक्तमग्नि पुराणे, तथा हि
'यः संप्राप्तधनोत्सर्ग उत्तमाधममध्यमः। प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ॥१॥ द्रव्यदानमपूर्व च तथैवेष्टप्रवर्तनम् ।
देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ २॥ एतेषामुपायान प्रयोगकाकादिकं विविधसम्मतभेदप्रकाराश्चात्र ग्रन्थविस्तरमिया नोछि बिवावीरमित्रोदयस्य राजनीतिप्रकाशे पु० २७८ तमे द्रष्टव्याः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org