________________
२३४
अमरकोषः। [द्वितीयका
-१ अन्यो मण्डलेश्वरः ॥२॥ २ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः।
शास्ति यश्चाक्षया राक्षः स सम्राड३थ राजकम् ॥३॥ ४ राजन्य नृपतिक्षत्रियाणां गणे क्रमात् । ५ मन्त्री धीसवियोऽमात्योऽन्ये कर्मसचिवास्ततः॥४॥
१ मण्डलेश्वरः (पु), 'मण्डल (इसके बारह प्रकृति अर्थात् भेद होते हैं) या देशको शासन करनेवाले राजा' का । नाम है ॥
. सम्राट् ( = सम्राज् , पु) भा० वी० मतसे 'जिसने राजसूय यज्ञ किया हो, मण्डल ( इसकी बारह प्रकृतियां होती हैं ) का स्वामी हो और सब राजाओको जीतकर अपने वश कर लिया हो उस राजा' का और किसी के मससे पूर्वोक १-१ गुणोंसे भी युक्त राजा' का । नाम है ।
३ राजकम् (न), 'राजसमूह' का । नाम है। ४ राजन्यकम् (न), 'क्षत्रियों के समुदाय' का नाम है ॥ ५ मन्त्री ( = मनिन् ), धासचिवः अमात्या (+ सामवायिकः । ३ पु) 'मन्त्री' अर्थात् 'बुद्धिविषयक सहायता देनेवाले मन्त्री के ३ नाम हैं ।
कर्मसचिवः (पु) 'प्रत्येक काममें सहायता देनेवाले मन्त्री' का
१. मण्डलस्य द्वादाश प्रकृतयो भवन्ति । ता यथा-१ विजेतुमभ्युद्यतो विजिगीषुः २ सहन कृत्रिम-स्वभूम्यनन्तरत्रिविधोऽरिः, ३ असंहतयोररिविजिगीष्वोनिग्रहे समथों मध्यमा, ४ परिविजिगीषुमध्यमानामसंहतानां निग्रहे समर्थ उदासीना, ५विजिगीषुमित्रम् , ६ अरि. मित्रम , ७ विजिगीषुमित्रमित्रम्, ८ अरिमित्रमित्रम्, ९ पाणिग्राहः, १० आक्रन्दः, ११ पार्णिमाहासारः,१२ आक्रन्दासारश्चेति सविस्तर मेतद्विवरणं वीरमित्रोदयस्पराजनीतिप्रकाशे दादशराजमण्डलप्रकरणस्य ३२० तमे पृष्ठे द्रष्टव्यम् ।। एत एव द्वादश राजमहन्भेदाः क्षीरस्वामिभिरुक्तास्तथा हि
'मरिमित्रमरेमित्रं मित्रमित्रमतः परम् । तथाऽरिमित्रमित्रच विजिगीषोः पुरः स्मृताः॥१॥ पाणिग्राहस्तयाऽऽकन्द आसारश्च तयोः पृथक । मध्यमोऽवाप्युदासीन इति द्वादश राजकम् ॥ २॥ इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org