________________
२६३
पत्रियवर्गः ८] मणिप्रभाव्याख्यासहितः ।
८. अथ क्षत्रियवर्गः। १ मूर्धाभिषिक्तो राजन्यो शाहुमा क्षत्रियो विराट ! २ राजा गट पार्थिवक्षमा नपभूपमहीक्षितः ॥ १॥ ३ राजा तु प्रणताशेष सामन्त स्मादधीश्वरः । ३ चक्रवर्ती सार्वभौमी तपः
८ अथ क्षत्रियवर्णः। मूर्धाभिषिक्तः ( + मूर्धषिक्तः ), राजन्यः, 'बाहुजा, क्षस्त्रियः, विराट ( = विराज् । ५ पु), 'क्षत्रिय' के ५ नाम है ॥
२ राजा ( = राजन् ), राट् ( = राज ), पार्थिवः चमाभृत् ( + चमा. भुक् = ६माभुज, महीभुक् = महीभुत,..."), नृपः, भूगा(+महीपः, भूपतिः, भूपाला, महीपतिः, महीपाल:. . . . . . ), महीक्षित ( + अधिपः, नराधिपः, नरेशः...... । ७ पु ), 'राजा' के ७ नाम हैं ॥
३ अधीश्वरः ( = अप्रतिरथः । पु), 'सब तरफके राजाओको वशमें करनेवाले राजा' का ? नाम ॥
४ चक्रवर्ती ( = धवलिन् ), सार्वभौमः (२ पु), चक्रवर्ती राजा' अर्थात 'समुद्र-पर्यन्त पृथ्वीकी रक्षा करनेवाले राजा' के २ नाम हैं। (१ भरत २ सगर, ३ मघना, ४ सनत्कुमार, ५ शान्ति, ६ कुन्थु, ७ अर ( ये तीनों जिन थे), ८ कार्तवीर्य, ९ पद्म, 1. हरिषेण, ११ जय और १२ ब्रह्मदत्त, ये बारह राजा भारतवर्ष में चनारी हुए हैं, ये सब इक्ष्वाकु वंशमें उत्रन थे)॥
१. 'ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः-' इति श्रुतेः ।। २. तदुक्तं हेमचन्द्राचार्य:
'चक्रवर्ती सार्वभौमस्ते तु दादश मारते ॥ भार्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः। मघवा वैजयिरथाश्वसेननृपनन्दनः॥ सनत्कुमारोऽथ शान्तिः कुन्थुररो जिना अपि । सुभूमस्तु कार्तवीर्यः पद्मः पद्मोत्तरात्मनः॥ हरिषेणो हरिसुतो जयो विजयनन्दनः। ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेपीक्ष्वाकुवंशजाः' ।
[ अमि० चिन्ता० ॥३५५-३५८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org