________________
२६२
अमरकोषः। [द्वितीयकाण्डे१ परिवित्तिस्तु तज्ज्यायान् २ विवाहोपयमौ समौ ।
तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥ ३ 'न्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । ४ त्रिवर्गो धर्मकामार्थ५श्चतुर्वर्गः समोक्षकैः ॥ ५७ ।। ६ सबलैस्तैश्चतुर्भद्रं ७ जन्याः स्निग्धा वरस्य ये।
इति ब्रह्मवर्गः ॥ ७॥
परिवित्तिः (पु), "जिसका छोटा भाई विवाहित हो उस मविवाहित बड़े भाई' का । नाम है ।।
विवाहः, उपयमः, परिणयः, हद्वाहः, उपयामः (५ पु), पणिपीडनम् (+पाणिग्रहणम्, करपीडनम,.....' । न ) 'विवाह' के ६ नाम हैं ।
३ व्यवाया, प्राग्यधर्मः (२ पु), मैथुनम्, निधुवनम्, रतम् (३ न), 'मैथुन' अर्थात् 'स्त्री के साथ सम्भोग करने के ५ नाम हैं !!
४ निवर्गः (पु), 'अर्थ, धर्म और काम के समुदाय का । नाम है।
५ चतुर्वर्गः (पु), 'अर्थ, धर्म और काम और मोक्षके समुदाय' का। नाम है॥
६ चतुर्भद्रम् (न), 'सुदृढ़ अर्थ, धर्म, काम और मोक्षके समुदाय' का नाम है ॥
७ जन्यः (पु), 'समान अबस्थापाले वर ( दुल्हा) के प्रेमी या वधूकी पालकी ढोनेवाले' का 1 नाम है ॥
इति ब्रह्मवर्गः ॥ ७ ॥
१. 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सा' इति केचिस्पठन्ति' इति महेश्वरः ।।
२. परिवेत्तुपरिवियोलक्षणं यथायेऽप्रजेप्वकलत्रेषु कुर्वते दारसंग्रहम् । ज्ञेयास्ते परिवेसारः परिवित्तिस्तु पूर्वजः ॥१॥ इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org