________________
त्रिवर्गः ८ ]
मणिप्रभाव्याख्यासहितः ।
१ महामात्रा: प्रधानानि २ पुरोधास्तु पुरोहितः । ३ द्रष्टरि व्यवहाराणां प्राविपाकाक्षदर्शकौ ॥ ५ ॥
१ महामात्र: (पु), प्रधानम् ( न । +5 ) प्रधान मन्त्री, राजाके खास सलाहकार' के २ नाम हैं । ( 'किसी २ के मत से 'कर्मसचिवः' आदि ३ नाम 'काममें सहायता देनेवाले मन्त्रि' के ही हैं' ) ॥
२ पुरोधाः (= पुरोधस् ), पुरोहितः ( + सौवस्तिकः २) 'पुरोहित' के २ नाम हैं ॥
३ ' प्राविपाकः, अक्षदर्शक: ( + आदर्शतः, अक्षपटलिकः । २५ ), 'व्यवहार (मुकदमे ) को देखनेवाले' अर्थात् 'न्यायाधीश' के २ नाम हैं । ( 'व्यवहार के प्रधान अट्ठारह भेद होते हैं' )
प्रयत्नतः ।
१. नानामतेन प्राविपाकलक्षणाच्युते'विवादानुगतं पृष्ट्वा पूर्ववाक्यं विचारयति येनासौ प्राविपाकस्ततः स्मृतः ॥ १ ॥ इति ॥ कचित् -- ससभ्यस्तत्प्रयत्नतः' इत्येवं द्वियीयः पादः ॥
अन्यच्च -- 'विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । नयपूर्वं प्राग्वदति प्राङ्क्षिपाकस्ततः स्मृतः ' ॥ १ ॥ इति ॥
१. मनुरष्टादश व्यवहारानाह-'तेषामाद्यमृणादानं निक्षेपोsस्वामिविक्रयः । सम्भूय च समुत्थानं दत्तस्थानपकर्म च ॥ १ ॥ वेतनचैव चादानं संविव व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ २ ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ ३ ॥ स्त्रीधर्मो विभागश्च द्यूतमाह्वय एव च । पादान्यष्टादशैतानि व्यवहारस्थिताविद्द' ॥ ४ ॥
२६५
'एषामैव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रियाभेदान्मुष्याणां शतशाखं निगद्यते ' ॥ १ ॥ इति नारदोक्त्याऽस्यानेकधा भेदास्ते इह विस्तरमयान्नोच्यन्ते ॥
Jain Education International
For Private & Personal Use Only
इति मनुः ८ ४-७ ॥
www.jainelibrary.org