________________
अमरकोषः।
[द्वितीयकाण्डे
-१ पाठे 'विप्रषो ब्रह्मबिन्दवः । २ ध्यानयोगासने ब्रह्मासनं ३ कल्पे विधिक्रमौ ॥ ३६ ।। ४ मुख्यः स्यात्प्रथमः कल्पो ५ ऽनुकल्पस्तु ततोऽधमः । २ संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥ ७ समे तु पादग्रहणमभिवादनमित्युभे ।
व्यस्त हाथसे (दहने हाथसे बहिना और षायें हायसे बायाँ) गुरुके पैरको छूकर प्रमाण करने का नाम है ।
। ब्रह्मबिन्दुः (पु), 'वेदादि पढ़नेके समय मुखसे निकले हुए जल-कण (थूकमिश्रित जल की छोटी २ बूंद ) का । नाम है ॥
२ ब्रह्मासनम् (न ) 'ध्यान और योगके आसन' का । नाम है ॥ ३ करूपा, विधिः, क्रमः (३ पु) 'शास्त्रोक्त विधि' के ३ नाम हैं। ४ 'मुण्यः (पु), 'शास्त्रोक्त प्रधान विधि' का । नाम है ॥
५ अनुकरपः (पु), 'शास्त्रोक गौण (अप्रधान, अभाव पक्षीय) विधि' का नाम है। ___ ५ उपाकरणम् ( न ), 'संस्कारके साथ २ वेदको ग्रहण करने का नाम है।
७ पादग्रहणम् , अभिवादनम् (२ न), "अपने नामको कहते हुए प्रणाम करने के २ नाम हैं॥
१. 'विप्लुषो ब्रह्मविन्दव' इति पाठान्तरम् ॥
२. यथा 'व्रीहिभिर्यजेत' इति श्रुतौ व्रीहिश्रवणात 'व्रीहिभिरेव यजेत नान्येन द्रव्येण' रति श्रुस्यर्थात् व्रीहिकरणमुपादानं प्रधानमतो व्रीहिभिर्यागकरणं मुख्यः कल्पः ॥
३. व्रीहिलामाभावे नित्यनैमित्तिकादिविधिक्षयो मा भदित्यतो . इति श्रुस्या नीवारेणापि यागो विधीयत इति नीवारकरणकमुपादानमप्रधानमतो नीवारेण यागकरणमनुकल्पः ॥ ४. तदाह मनु:
'अभिवादात्परं विप्रो ज्यायांसमभिवादयेत् । मसौ नामाइमस्मीति स्वं नाम परिकीर्तयेत् ॥१॥इति मनु २२१२२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org