________________
२५३
ब्रह्मवर्ग:0] मणिप्रभाव्याख्यासहितः।
१ व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः' (२३) २ मानुपूर्वी स्त्रियां 'वावृत्परिपाटी अनुक्रमः ।। ३६ ॥
पर्यायश्चा ३ तिपातस्तु स्यात्पर्यय उपात्ययः । ४ नियमो व्रतमस्त्री ५ तश्चोपवासादि पुण्यकम् ॥ ३७॥ ६ औपवस्तं तूपवालो ७ विवेकः पृथगात्मता । ८ स्याद्ब्रह्मवर्चसं वृत्ताध्ययनधि ९ रथाजलिः ॥ ३८॥
पाठेब्रह्माजलि:
[व्यासः, द्वैपायनः, पाराशर्यः, सत्यवतीसुतः (४ पु), 'व्यास मुनि' के ४ नाम हैं।
र भानुपूर्वी (सी। + आनुपूर्यम् ), भावृत् , परिपारी (+परिपाटिः । २ स्त्री), अनुक्रमः, पर्यायः (२ पु) 'क्रम' अर्थात् 'सिलसिला' के ५ नाम हैं ।
३ अतिपातः, पर्ययः, उपास्ययः, (३ पु), 'विना क्रम' अर्थात् 'बेसिलसिला' के ३ नाम है॥
४ नियमः (पु), व्रतम् (न पु), 'नियम या वत' के नाम हैं।
५ पुण्यकम् (न), 'उपवासादि (सान्तपन, कृच्छ्, अतिकृच्छु, प्राजापस्य, चान्द्रायण आदि ) शास्त्र-विहित व्रत' का १ नाम है ॥
६ औपवस्तम् (+औपवस्त्रम् , उपवस्तम् । न), उपवासः (+उपो. पितम् , उपोषणम् । पु), 'उपवास, उपास' के २ नाम हैं ।
७ विवेकः (पु), पृथगात्मता (भा. दी०, स्त्री), 'प्रकृति और पुरुषके भेद-शान वा भावोंके पृथक स्वरूप-ज्ञान' के २ नाम हैं।
८ ब्रह्मवर्चसम् (न), वृत्ताध्ययनार्दः (भा. दी०, बी) 'ब्रह्मवर्चस' • अर्थात 'सदाचार और वेदाभ्यासकी वृद्धि या सम्पत्ति के २ नाम हैं ॥
९ ब्रह्माजलिः (पु), 'वेदादि पढ़नेके पहले और अन्तमें १. 'वावृत्परिपाटिरनुकमः' इति पाठान्तरम् ।। २. 'औपरस्त्रम्' इति पाठान्तरम् ।। ३. यथाऽऽह मनु:-'ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य इस्तावध्येयं स हि ब्रह्माजलिः स्मृतः ॥१॥ पत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः। सम्येन सम्यः स्पष्टन्यो दक्षिणेन च दक्षिणः' ॥२॥इति मनुः २१७१-७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org